पृष्ठम्:चम्पूभारतम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
चम्पूभारते


 इति प्रमोदचञ्चलेन पाणिना परामृश्य चरमाङ्ग पुन पुनरनुयुञ्जानाय ताताय सौदे [१]ष्णेयोऽपि त्रपाप्रवाहाभिमुखमवस्थातुमपारयन्निव वि[२]वलितकधरो गिरमेव विज्ञापयामास ।

 रोद प्रसरि ध्वनित मया चक्रे धुरि द्विषाम् ।
 यावान्मे वेगसनाहस्तावास्तत्र प्रदार्शित ॥ ६७ ॥ ।
 अहमेको रणे तस्मिन्नपरैरननुष्टिताम् ।
 रथिसारथिपत्तित्वे रचयामि स्म कर्तृताम् ॥ ६८ ॥
दे[३]व, कि बहुना ।
 अपार्थ कर्म मे नासीदाहवे यदरानिषु ।
 पुरो विजय[४]माधाय पुनरागा पु[५]रीमिमाम् ॥ ६९ ॥


 इतीति । इति उक्तप्रकारेण प्रमोदेन चञ्चलेन क्म्पमानेन पाणिना चरमाङ्ग पृष्ठभाग पुन पुन परामृश्य पुन पुनरनुयुजानाय पृच्छते ताताय पित्रे विराटाय। सुदेष्णाया अपारयन् सौदेणेय उत्तरोऽपि त्रपा लज्जैव प्रवाह तस्याभिमुख अव स्थातु अपारयन्' अशक्रुवन्निवेत्युप्रेक्षा । विवलिता व्यावतिता कधरा ग्रीया येन तथोक्त सन् एव वक्ष्यमाणप्रकारेण गिर वाच विज्ञापयामास विज्ञापितवान् ॥

 रोद इति । हे तात , मया रोदसो दिवि भुवि च प्रसारि व्यामुवत् । ‘द्यावाभूमी च रोदसी’ इत्यमर । ध्वनित सिहनाद रोदन च द्विषा धुरि अग्रे चक्रे कृतम् । करोते कर्मणि लिट् । उत्साहाद्भयाच्चेति भाव । मे मम वेगे पराक्रमे पलायने च य सनाह उद्योग यावानस्ति तावान् वेगसनाह तत्र शक्रूणामग्रे प्रदशित । मयेति योज्यम् ॥ ६७ ॥

 अहमिति । किच तस्मिन् रणे अहमेक एव । नान्य कश्चिदित्यर्थ । अपरे अन्यै अननुष्ठिता अकृताम् । अनुचितत्वात् स्वप्नेऽप्यकरणीया चेत्यथ । रथित्वे सारथित्वे पतित्वे चेत्यर्थ । पुरनिर्गमनप्रवेशयो युद्धे पलायनवस्त्राहरणयो श्रेति विवेक । कर्तृता अधिकार रचयामि स्म अकरवम् । रथी सारथि पाद चारी चाभवमित्यर्थ । अत्र वाच्यकक्ष्याया अनेफ्रसाध्ये कमत्रये एकस्य प्रकृत्त्या पराननुष्ठित्वसमर्थनात्काव्यलिङ्गभेद ॥ ६८ ॥

 देव, कि बहुना । उक्तेनेत्युत्तरेणान्वय ॥

 अपार्थमिति । हे देव खामिन्, बहुनोक्तेन कि प्रयोजनम् । न किमपी त्यर्थ । यत् यस्मात् आहवे युद्धे अरातिषु शत्रुषु विषये मे मम सबन्धि कर्म


  1. तत्र' इति पाठ
  2. ‘विनम्रीभूत’ इति पाठ
  3. ‘अये देख’ इति पाठ
  4. 'आदाय’ इति पाठ
  5. ‘इमा पुरीम्’ इति पाठ