पृष्ठम्:चम्पूभारतम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
सप्तम स्तबक ।


 विनार्जुन पाण्डुसुतान्समाजे
  विस्मित्य विस्मित्य विलोकमानम् ।
 जिघ्रन्विराटश्चिकुरेषु सूनु
  जगाद विन्यस्य निजासनार्धे ॥ ६४ ॥
निपात्य पार्थान्कान्तारे नि सपत्रत्वमीयुषाम् ।
कण्ठेग[१]डूयसे वत्स कौरवाणा त्वमेकक ॥ ६५॥
 नव्य गुरु भुवि। न मार्गितुमुत्तराया
  सरक्ष्य सूतमपि तादृशि सप्रहारे ।
 जन्मर्क्षजीवदिनयोगफल च दातु
  कन्यासु वत्स कथमेत्य कुरून्व्यजेष्ठा ॥ ६६ ॥


 विनेति । समाजे सभाया अर्जुन विना अर्जुनवर्ज्यान् पाण्डसुतान् यमराजभीमनकुलसहदेवान् अर्जुनोक्तवेषान्तरच्छन्नान् विस्मित्य विस्मिय आश्चर्यं गत्वेत्यादराद्विरुक्ति ! विलोकमान सूनु उत्तर विराट निजासनावे विन्यस्य उपवेश्य चिकुरेषु । मूर्धनीत्यर्थ । जिघ्रन् सन् जगाद वक्ष्यमाणप्रकारेणोक्तवान् ॥ ६४ ॥

 निपात्येति । पार्थान् कान्तारे अरण्ये निपात्य पातयित्वा । धूतव्याजेनेति भाव । नि सपत्नत्व शत्रुशून्यत्व ईयुषा प्राप्ताना कौरवाणाम् । हे वत्स, त्व एकक एक एव कण्ठेगडूयसे कण्ठविवररोधिकिण इवाचरसि । पार्थास्तु पश्चापि मिलिखा तथा भवन्ति नतु प्रत्येकमित्यहो वीयातिशयस्तवेत्यथ । अतएव व्यतिरेकालकारो व्यङ्गय । उपमा समानगा क्षौती द्वयोरेकवाचकानुप्रवेशसकर ॥ ६५ ॥

 नव्यमिति । किच हे वत्स, उत्तराया त्वद्भगिन्या नव्य बृहन्नलातो नूतन गुरु नाटयाचार्य भुवि न मार्गितु अनन्वेषितुम् । तस्या गुस्शोक वारयितुमित्यर्थ । कन्यासु उत्तराप्रभृतिषु विषये जन्मर्क्षेण जन्मनक्षत्रेण सह जीवदिनस्य बृहस्पतिवासरस्य योगेन यत्फल वस्त्रलाभ तत् दातु च तादृशि दुस्तरे सप्रहारे युद्धे सूत बृहनलामपि सरक्ष्थ कुरून् दुर्योधनादीन् कथमित्याश्चर्ये । व्यजेष्ठा जितवानसि । अत्र गुरुशोकवारणस्य सूतरक्षणेन नूतनवस्त्रदानस्य कौरवजयेन सह क्रमेणान्वयाथयासख्यालकार । ‘अध्वा भोजनपालस्य विघा धन्न वराङ्गना । मृत्युश्चेति क्रमाज्जन्मर्क्षार्कादिदिनयोगत ॥' इति ज्यौतिषिका ॥ ६६ ॥


  1. गलूथसे’ इति पाठ