पृष्ठम्:चम्पूभारतम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
चम्पूभारते


अथ दृश परिमृज्य कराञ्चलैररुणिता परिमीलनमुद्रया
प्रकटितास्यबिलै प[१] टुनृम्भणात्प्रबुबुधे कुरुरा[२]जचमूश्चिरात् ॥ ५३ ॥

 पूर्वप्रयोगमुदिता इव तस्य बाणा
  निद्रा द्विषत्सु निखिला ददुरेव दीघर्क़ाम् ।
 पश्चात्प्रयुक्तममुनाहमितीव रोषा-
  त्प्रस्वापन तु विततार न तादृशीं ताम् ॥ ५४
 स तु वपुरनुशोच्य धार्तराष्ट्र
  समिति विराट्सुतापनीतचे[३]लम्
 कुलिशभृदनुजीविदत्त बन्धा
  कुशलममन्यत घोषवाटयात्राम् ॥ ५५ ॥


नानि अधोवस्त्राणि येन तयोस्त सन् यद्वा परिधानशब्दोऽत्र परित बत्त इति व्युत्पत्या वस्रमात्रपर । तेन उत्तरीयादे सत्वे किमिति 'ध्वजपटशकलाग्रै कृळ्प्तकौपनकृत्या ’ इत्युत्तरग्रन्थो न विरुध्यत इति ध्येयम् । अमीषु पुरोवतिषु गुरुप्रभृतिषु द्रोणाचार्यादिषु विषये। कृपया दिवा अहि स्वाप निद्रा मा भूत् । तस्य महादोषत्वस्मरणादिति भाव । इत्युक्तप्रकार मन्यमान आलोचयन्निवेत्युत्प्रेक्षा । क्षणादेव तदस्त्र प्रस्वापन पुनरपि सजहार उपसहृतवान् । उत्प्रेक्षा द्वयस्य ससृष्टि ॥

 अथेति । अथ अस्त्रोपसहारानन्तरम् परिमीलनमुद्रया सुकुलनावस्थया अरुणिता सजातारुण्या दृश नेत्राणि कराञ्चलै अग्रकरै परिमृज्य सघृष्य पटुजूम्भणात् जुम्भाकरणाद्धेतो प्रकटितानि विवृतानि आस्यानि वक्राणि बिलानीव तै उपलक्षिता कुरुराजचमू दुर्योधनसेना चिरात् प्रबुबुधे प्रबुद्धा । बुध्यते कर्तरि लिट्। स्वभावोक्ति । द्रुतविलम्बितम् ॥ ५३ ॥

 पूर्वेति । तस्य अर्जुनस्य निखिला बाणा पूर्वे प्रथमत प्रयोगेण मुदिता इवेत्युत्प्रक्षा । द्विषत्सु दीर्धामेव निद्रा ददु । मरण चक्रुरित्यर्थ । अहमेक तु अमुना अर्जुनेन पश्चात् सर्वेभ्योऽप्यनतर प्रयुक्त इत्युक्तप्रकाराद्रोषादिवेत्यु त्प्रेक्षा । प्रखापनमस्त्र द्विषत्सु तादृशी दीर्घा ता निद्रा न विततार न ददौ । मानिता एव प्राणात्ययेनापि प्रभो कृत्य निर्वहन्तीति भाव । प्रस्वापनास्त्रेण नैकोऽपि इत इत्यर्थ । उत्प्रेक्षाद्वयस्याङ्गाङ्गिभावेन सकर ॥ ५४ ॥

 स इति । स धार्तराष्ट्र दुर्योधनस्तु समिति युद्धे विराटसुतेन उत्तरेण अप नीते चेले अन्तरीयोत्तरीये यस्मिन् तथोक्त वपु निजशरीर अनुशोच्य दृष्ट्या परिखिद्य कुलिशभृत इन्द्रस्य अनुजीविभि मृत्यै गन्धर्वै दत्त बन्व यस्या ता धोषवाटयात्रा गोकुलप्रयाण कुशल क्षेम अमन्यत । ततोऽप्यवमानकरीय


  1. ‘परिनृम्भणाव’ इति पाठ
  2. ‘चमूचरै शति पाठ
  3. ‘चैलम् इति पाठ