पृष्ठम्:चम्पूभारतम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
प्रथम स्तबक ।

भुनिसुतैरविशेषजुषो वने भुहुरमी नवशैशवकेलिषु
मलिनतामनयन्त कलेवर मदकला कलभा इव धूलिभि ॥ ६० ॥

तत्र तत्र मृदुपासुषु पाण्डो पुत्रपादतलविन्यसनेन
छत्रकेतुकुलिशै स्फुटरेखैश्चित्रवत्यभवदाश्रमभूमि ॥ ६१ ॥

लीलास्मितै सृ [१]क्कियुगाद्वलद्भिर्लाळाजलाना पृषतैएबृहद्भि ।
बाळा दधुस्ते हृदि मौक्तिकाना माळा धुतोल्लेखनरन्ध्रस्सूत्रा ॥ ६२ ॥

अत्यन्तबाल्यादमृतायितायितामिरन्योन्यमर्धोक्तिभिराह्वयत्सु ।
स भीमसेनोऽजनि पण्डुपुत्रेष्वर्धोक्त्तनामापि च पूर्णनामा ॥ ६३ ॥


 मु मुनिसुतैरिति । अमी युधिष्ठिराद्रुयो मुनीना सतैबालकैरविशेष तारतम्य् राहित्य जुषन्त इति तथोक्त्ता दन्तमार्गेण ----------------------------- चितुक्रीडास वले प्रगृह्य रदपथेन दन्तमर्गेण समारुरोह । मानिनामर्गे न्यपिजवित्वान्न किचिद्रीडाकरमिति भाव । अत्र मानस्य स्वय प्रगृह्यारोहण प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ६६ ॥

 तन्विति। तदनु विधिवद्यथाशास्रमुपनीतानामुपनयनसस्कृताना क्रमेण मधुरेण मनोहरेण वयसा यौवनेन विधूत पूर्ण वपुर्यैषा तेषा शिरसा विन यस्य गौरव पुष्णन्तीति तथोक्त्तना सकलासु चतु षष्टिषु कलासु विद्यासु कौशल नैपुण्यमुन्मीलयता प्रकटयता तेषा युधिष्टिरादीना यशासि विधाविनयविवे कादिजन्या कीर्तयो बलमथनमदावलस्यैरावतस्य वान्नो रश्मेर्निवासस्य च क्षीराब्धेराकाशगङ्गाया वा युगल द्वयमपि युगपदेकदोल्लङ्धयामासुरतिचक्त्रमु । ‘घाम रश्मिनिवासयो’ इति विश्व ॥

 नवेति । मुनीना तति समूहो नवस्य तरुणिम्नो यौवनस्य लक्ष्म्या सपदा नन्दनीय मनोहरं कुरुवृषभस्य पाण्डो सुताना शरीरं नेत्रयो पात्र विषय कुर्वती । पश्यन्ती सतीति यावत् । त्रिलोक्या भुवनत्रयस्य मोहनाय स प्रसिद्ध कामो मन्मथोऽपि स्वस्य विशिखो बाण इव पञ्चधा पञ्चप्रकारोऽभूत् । किमिति वि तर्के । इत्युक्तप्रकारं मेने तर्कयामास । उत्प्रेक्षा ॥ ६७ ॥

 अथेति।अथानन्तरं कदाचित्कस्मिंश्चित्कालेऽखिलाना हरिता दिशामन्तरेषु म ध्यभागेषु निरन्तरं सान्द्र यथा तथा वलमानैर्व्याप्रुवद्भिर्मलयपवमानैर्दक्षिणवयुभि कृम्पितैश्चम्पकैश्चाम्पेयकुसुमै सपादितस्य सौरभस्य सपदा समृद्यनुकम्पित परि मलित इत्यर्थ । निलिम्पाना देवाना पन्था आकाशवीथिर्येषु ते तादृशा,निलिम्पपथा ’त्र्क्ष्क्पू --’ इत्यादिना अप्रत्यय । केसरकुसुमाना बकुलपुष्पाणा केसरशिखरेषु कि


  1. ‘निखिलनिलिम्प’ इति पाठ