पृष्ठम्:चम्पूभारतम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
सप्तम स्तबक ।


कियद्विषामशुकमाह्रुत ते सहोदरेणेति सखीभिरुक्ते ।
मानोत्तराथा भ्रुशमुत्तराया किमुत्तर व्रूहि तदुत्तर त्वम् ॥ ३१ ॥
जरठो जनकोऽपि मातुला शतमप्यन्तमगुस्त्वमेकक ।
यदि यासि न धैर्यमत्र ते न वशे [१]राज्यमिद् भविध्यति ॥ ३२ ॥
तदिद् विजहीहि साध्वस कुरु पाणौ तृणता कुरुष्वपि ।
तव मत्त्स्यपतेस्तु वाहिनीमुखभागे खलु वल्गन क्षमम् ॥ ३३ ॥


 कियदिति । हे उत्तरे,ते तव सहोदरेण उत्तरेण । द्विषा अशुक वस्त्राणीति जात्येकवचनम् । कियत् किमात्र आह्रुत आनीत इत्युक्तप्रकार स्त्री- भिरुक्त्ते प्रश्ने सति भूश नानेन उत्तराया क्ष्रेषेष्ठाया ।मनयुक्तप्रतिवाक्याया इति वा । उत्तराया त्वदनुजाया उत्तर प्रति वाक्य कि भवेदिति शेष । तत् उतराया प्रतिवाक्य हे उत्तर, त्व व्रूहि वद । त्वत्पलायन मानधनमिच्छिष्याद्वारा ममाप्यकीर्तिकरमिति भाव ॥ ३१ ॥

 जरठ इति । कि चेत्यप्यर्थ । तव जनक विराट जरठ अतिवृद्ध, मातुला त्वन्नत्रुभ्रातर शन कीचका अपि अन्त नाश अगु गता । इण कर्तरि लुड् । त्व च एकक् नि सार एकश्च । अल्पार्थे कन् । अत अत्र युद्धे वैर्य न यासि यदि न प्राप्नोषि चेत् तर्हि इद राज्य मात्स्य ते तव वशे प्रभुत्वे न भविष्यति न स्थास्यति । न केवलमुमववश्याना मानहानि, अपि तु तव राज्यहानिष्च भविष्यतीत्यर्थ ॥ ३२ ॥

 तदिति । तत् तस्मात् । पलायनस्य भयस्य वा वहुदोषाकरत्वाद्धेतोरित्यथे । डट् साध्वस भय विजहीहि त्यज । हातेर्विपूर्वाल्लोट् । 'ई हल्यधो' इत्यभ्यासाकारस्येत्वम्। पाणौ तृणता कार्मुक कुरू । गृहाणेत्यर्थ । कुरुषु दुर्योधनादिष्वपि विषये तृणता तृगभाव कुरु । कुरुनपि तृणकल्पत्वेन भावयेत्यर्थ । धैर्यशौर्याभ्यामिति भाव । 'तृणता स्यात्तृणत्वेऽपि तृणता कार्मुकेऽपि च'इति विश्च । कि चेति त्वर्थम् । मत्स्याना जनपदाना मीनाना च पते प्रभो । 'पति समास एव' इति धिसज्ञानियमात् डसि 'धेर्डिति' इति गुण पूर्वरुप च । तव वाहिनीना सेनाना नदीना च मुखभागे अग्रप्रदेषे वल्गन सचार क्षम उचितम् । खलुरामन्त्रणे । 'सेनान्धोस्तु वाहिनी' इत्यमर । अत्र पूर्वार्धे त्यागाधनेकक्रिया- यौगपध्याभिधानात्समुच्चय । उतरार्धे मत्स्यपतित्ववाहिनीमुखरूपसघटनवर्णनात्समालरकार । श्लेषभित्तिकाभेदाध्यवसायमूलातिषयोत्तयुज्जीवित इत्यनयोरङागाङ्गिभावेन सकर । अस्य च समुच्चयेन सस्रुष्टि, एकवाचका- नुत्रवेशेन सकरो वा । वैतालीयम् ॥ ३३ ॥


  1. 'राष्ट्रम्' इति पाठ