पृष्ठम्:चम्पूभारतम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीमदनन्तकविविरचितं


चम्पूभारतम् ।


रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम् ।


काशीनाथ पाण्डुरङ्ग परब इत्यनेन संस्कृतम् ।

( द्वितीयावृत्ति )

वासुदेव लक्ष्मणशास्त्री पणशीकर इत्यनेन शोधिता ।

साच

मुम्बय्यां


निर्णयसागरमुद्रायन्त्रालयाधिपतिभिः तुकाराम जावजी इत्येतैः
स्वीये मुद्रायन्त्रे वा रा घाणेकरद्वारा मुद्रयित्वा प्राकाश्यं
नीता कोलभाटवीथ्या न० २३


शके १८३३, सन १९१


मूल्य सार्ध रूप्यकद्वयम् ।