पृष्ठम्:चम्पूभारतम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९९
सप्तम स्तबक ।


 मातुर्मुख मम पुर पुर ए[१]व तिष्ठ-
  त्युत्कण्ठितस्य नय तत्सविध कृपालो ।
 यावन्ति सन्ति मम कोशगृहे सवित्री
  तावद्भिरेव कनकैरभिषेक्ष्यति त्वाम् ॥ २५ ॥
 चित्रे युद्ध विलोक्याह चापलादेत्य वञ्चित ।
 तत्रासद्भिरिहोद्यद्वि क्ष्वेलाहेषितबृहितै ॥ २६ ॥
यथाह भूतल त्यक्त्वा रथमारुक्षमुच्छ्रितम् ।
तथा हृदन्तर मु[२]क्त्वा कण्ठ प्राणोऽधिरोहति ॥ २७ ॥

 इति ब[३]हु विलप्य प[४]दयो प्रणिपतन्त त नृपसुतमपराङ्गे करपुटेन मुहुरा[५] स्फालयन्सस्मित गिरम[६]मत्यपतिसुतोऽपि प्रवर्तयामास ॥


 मातुरिति । कि च उत्कण्ठितस्य मातृदर्शनोत्सुकस्य मम मातुर्मुख पुर पुर अग्रेऽग्र एव तिष्ठति । चक्षुषोर्बद्धमिव पश्यामीत्यर्थ । हे कृपालो करुणाशीले बृहन्नले, तस्या मातु सविध समीप प्रति मा नय प्रापय । एव चेदिति योज्यम्। ‘भीताद्युक्तिषु न्यूनपदत्व न दोषाय' इत्यालकारिका । मम कोशगृहे यावन्ति कनकानि सन्ति तावद्भिरेव कनकै सवित्री मन्माता वा अभिषेक्ष्यति । तवाभि- षेक करिष्यतीत्यर्थ । पुत्रदात्रे कि न देयमिति भाच ॥ २५ ॥

 एतावती चेद्धीतिस्तदा किमित्यागतोऽसीत्यत आह--चित्र इति । अइ चित्रे युद्ध विलोक्य चापलात् तद्वदेतदपीति भ्रमात् एत्य आगत्य । तत्र चित्रे असद्धि अविद्यमानै । अचेतनत्वादिति भाव । इह वास्तवयुद्धे उद्यद्भि जृम्भमाणै क्ष्वेलाभि वीराणा सिंहनादै , हेषितै अश्वाना कोलाहलै , बृहितै गजाना घींकारै , वञ्चित । प्राणसशयमापन्नोऽस्मीत्यर्थ । भ्रान्तस्य सर्वत्रैव नानुकूला प्रवृत्तिरिति भाव । अतएव विषमालाकार अनर्थोत्पत्तिरूप ॥ २६ ॥

 यथेति । अह भूतल त्यक्त्वा उच्छ्रित रथ यथा आरुक्ष आरूढवानस्मि । आङ्पूर्वाद्रुहे कर्तरि लुड्। तथा प्राण । ममेति शेष । हृद वक्षस अन्तर म यभाग मुक्त्वा कण्ठ हृदन्तरादुन्नत अधिरोहतीवेत्युत्प्रेक्षाव्यञ्जकाप्रयोगाद्रम्या। कण्ठगतप्राणोऽह जहीहि । मा पलायनायेत्यर्थ ॥ २७ ॥

 इतीति । इति इत्थ बहु नि सारवाक्य विलप्य पदयो प्रणिपतन्त नमस्कुर्वन्त त नृपसुत उत्तर अपराङ्गे पृष्ठे करपुटेन मुहुरास्फालयन्। मा भैषीरिति सशब्द परामृशन् सन् । अमर्त्यपते इन्द्रस्य सुत अर्जुनोऽपि गिर वाच सस्मित प्रवर्तयामास । उवाचेत्यर्थं ।


  1. ‘एत्य इति पाठ
  2. त्यवत्वा' इति पाठ
  3. ‘बहुधा’ इति पाठ
  4. ‘पाद ' इति पाठ
  5. ‘अमरपतियुत' 'अमराधिपसुत ’ इति च पाठ
  6. ‘आपृश्यालिङ्गयन्’ इति पाठ