पृष्ठम्:चम्पूभारतम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९७
सप्तम स्तबक ।


तत्रारिसैन्यमवलोकितुरुत्तरस्य
 स्त्रीगोष्ठिकाजनि रणे निजवेश्मनीव ।
भीश्चित्तमश्रुलहरी नयन विमूर्च्छा
 बुद्धि च[१] वेपथुरुजा वपुरानशे यत् ॥ २१ ॥

व्यातन्वन्कुरव गले विरचयस्तालुन्यपा शोषण
 वृष्टीरक्ष्णि विवर्धयन्विपुलयन्द्या धार्तराष्ट्रारवै ।
सेवाय त्वरयन्धनजयगु[२]णस्यान्तर्बहि कम्पय-
 स्त्रासो मात्स्यसुते चकार चरित वण्णामृतूना क्रमात् ॥ २२ ॥


 तत्रेति । तत्र तदानी अरीणा कौरवाणा सैन्य अवलोकितु पश्यत उत्तरस्य निजवेश्मनिं स्वगृह इव रणे युद्धदेशेऽपि स्त्रीमयी गोष्ठिका सदैव अजनि आविर्बभूव । यत् यस्मात् भी भय तवृषा स्त्रीति सर्वत्र स्त्रीलिङ्गेन प्रतीति । चित आनशे व्याप्नोति स्म । अक्षुलहरी बाष्पधारा नयन आनशे । विशेषेण मूच्छों बुद्धिं आनशे । वेपथु कम्प एव रुजा रोग वपु शरीरं आनशे । उत्तरस्येति सर्वत्र योज्यम्। अत्रानेकवाक्यार्थेन स्त्रीगोष्ठीसमुदयसमर्थनात्काव्यलिङ्गभेद ॥२१॥

 ‘भीश्चित्तमानशे’ इत्युक्तम्, तामेव प्रपञ्चयति--व्यातन्वन्निति । गर्ने कण्ठे कुरव कुत्सितवनिम् । रोदनमिति यावत् । कुरुबकवृक्ष च व्यातन्वन् विस्तारयन् किसलयकुसुमादिभिर्वर्धयश्च। तालुनि काकुदे अपा जलाना शोषण निर्दवत्व विरचयन् कुर्वन् । अक्ष्णि नेत्रे वृष्टी बाष्पवर्षाणि विवर्धयन् । या आकाशेन्द्रिय क्ष्रोत्र आकाश च धार्तराष्ट्राणा दुर्योधनादीना नीलह- साना च आरवै कोलाहलै विपुलयन् । विदारयन्नित्यर्थं । धनजयस्य अर्जुनस्य गुणस्य गाण्डीवमौर्व्यो धनजयस्य अग्ने शुणस्य उष्णस्पर्शस्य च । सैवाया भजने । एकत्र कोव्यारोपणादौ अन्यत्र समीपावस्थाने चेति विवेक । त्वरवन् अन्त अन्तङ्गे बहि बाह्माङ्गे च कम्पयन् वेपथु कुर्वन् । मात्स्यसुते उत्तरे त्रास भय क्रमात् । षण्णामृतूना चरित वसन्ताधृतुषर्कचरित्र चकार प्रकटयति स्म । अत्र कुरवविस्तारीकरणादीना कुरववृक्षरोदनायो श्लेषभित्तिकया अभेदाध्यवसिताना षडृतुधर्माणा प्रकृतारमतया क्रमेण विन्यासाद्रत्नावस्यलकार –‘क्रमिक प्रकृतार्थाना न्यास रत्नावर्ली बिदु ’ इति लक्षणात् । स व श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोत्तयनुप्राणित इति द्वयोरङ्गाभावेन संकर ॥ २२ ॥


  1. ‘प्रवेपथु’ इति पाठ
  2. ‘पुदस्य’ इति पाठ