पृष्ठम्:चम्पूभारतम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
चम्पूभारते


शि तस्य जयोरसव वि [१]ज्ञापयितुमवसर विचिन्वन्निव विराट्कुरुनन्मयो स्यन्दनसमीपे मन्दमन्दमस्पन्दत ।

[२]प्रस्वापितेभ्य परभूपतिभ्य सजातिवर्ग सुलभो रणेऽस्मिन् ।
भविष्यतीव प्रननर्त हृष्टा शताङ्गशाटी शतमन्युसूनो ॥ १८ ॥
 जले मत्स्यान्दधानोऽपि स्थले मत्स्यान्विलोकितुम् ।
  आगतोऽब्धिरिवानीक कुरूणा ददृशे तत ॥ १९॥
 सेहे जिष्णुर्न तत्रारे सेनाधूलि विसृत्वरीम् ।
  प्रायेण मानिना पुसा परागो न हि सह्यते ॥ २० ॥


तस्य भीमस्य स्वपुत्रस्य जयोत्सव विज्ञापयितु अवसरयुक्तकाल विचिन्वन् प्रतीक्षमाण इव । विराटनन्दनस्य उत्तरस्य कुरुनन्दनस्य अर्जुनस्य द्वयो । स्यन्दनस्य रथस्य समीपे मन्द मन्द अस्पन्दत चल ति स्म । गुणत्रयसमृद्ध पवन अनुकूल प्रवृत्त इत्यर्थे । अत्र दक्षिणदिङ्मुखादुदयमान इति विशेषणस्य भीमविजयवृत्तान्तविज्ञानाभिप्राथगर्भत्परिकरालकार । तेन च शुभसूचकपवभानमान्धे विजयवृत्तान्तविज्ञापनफलकावसरप्रतीक्षाप्रयुक्तत्वोत्प्रेक्षानुप्राणनात् द्वयोरङ्गाङ्गिभावेन सकर ।

 प्रस्वापितेभ्य इति । शत मन्यव क्र्तव यस्य तस्य इन्द्रस्य सूनो अर्जुनस्य । ‘मन्युर्दैन्ये क्रतौ क्रुधि’ इत्यमर ।शताङ्गे रथे शाटी ध्वजपट अस्मिन् रणे युद्धे प्रस्वापितेभ्यः प्रखापनात्रेण निद्रा प्रापितेभ्य परभूपतिभ्य शत्रुराअभ्य समाना अभिन्ना जाति वस्रत्वरूपा येषा तेषा वर्ग समूह सुलभ भविप्यतीति हेतो । हृष्टेवेत्प्रेक्षा । ननर्त नृत्यति स्म । अनुकूलवातेन चचाले त्यथं । ‘भविष्यतीतीव ननर्त इत्येव पाठ । ‘प्रणनर्त’ इति पाठे उत्प्रेक्षया गम्यत्वापात ॥ १८ ॥

 जल इति । तत कुरूणा अनीक कौरवसैन्यम् । जले मत्स्यान् मीनान् दधानोऽपि स्थले मत्स्यान् वैराटाश्च विलोकितु आगत अब्धि समुद्र इवेत्युत्प्रेक्षा । ददृशे । उत्तरार्जुनाभ्यामिति शेष । अत्र कुरुसैन्यस्य समुद्रत्वोत्प्रक्ष्या दारुणत्व दुरवगाहत्वादिवस्तुप्रतीतेरळकारेण वस्तुध्वनि ॥ १९ ॥

 सेह इति । तत्र तदानी जिष्णु अजुन अरे दुर्योधनस्य सबन्धिनीं विसृ त्वरौ सर्वतो व्याप्नुबन्तीं सेनाया धूलि पराग न सेहे न क्षमते स्म । तथाहि मानिना प्रशस्तमानवता पुसा पुरुषेण । परेषा आग अपराध पराग धूलिश्च न सह्यते न क्षम्यते । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास । धूलीपराधयो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयाङ्गाङ्गिभावेन सकीर्ण ॥ २० ॥


  1. ‘विजयाय विज्ञापयितु’ इति पाठ
  2. ‘भविष्यतीति प्रणमत’ इति पाठ