पृष्ठम्:चम्पूभारतम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
सप्तम स्तबक ।


क्ष[१]गवाक्षमात्रोपलक्षित कुमारप्रया [२]णपरिहार्यमाणमातुलशतान्त पुरवधूटीनवविलापघोष तत्पुरमासीत् ॥

 लाजाभिवर्षी ललनासमाजो
  राज्ञ कुमाराय रथस्थिताय ।
 मुदाशिष मूल्यमिव व्यतानी-
  ज्जिद्युक्षिताना द्विषदशुकानाम् ॥ १६ ॥
आलेख्यदत्तै पुरुपैरुपेतामालोकयन्राजप[३]थे प्रतोलीम् ।
घे[४]टान्नुदन्तीं स रथे निबद्धान्पोटा पुरस्कृत्य पुराप्रतस्थे ॥ १७ ॥

 तदनु दक्षिणदिङ्मुखादुदयमान पवमानो [५]वृन्दारकमुक्तमन्दारकुसुमवर्षमन्दायितधूमगन्ध ब[६]ललस्य चिकुरबन्धमाघ्राय नि-


क्षितं दृश्यमानम् । उत्तर विना सर्वेषामपि वीराणा विराटेन सह गतत्वात् प्रतिश ब्दायमानान् गवाक्षान् विना प्रत्युत्तरदायकस्य कस्याप्यभावादिति भाव । कुमारस्य उत्तरस्य प्रयाणकाले परिहार्यमाण अमङ्गलाशङ्कया विसृज्यमान मातुलशतस्य कीचकशतस्य अन्त पुरे वधूटीना भार्याणा सबन्धिन नवस्य विलापम्य भर्तृशोकरोदनस्य घोष कोलाहल यास्मिस्तथोक्त च आसीत् ।

 लाजेति । ललनाना पौराङ्गनाना समाज समूह रथे स्थिताय राज्ञ विरा टस्य कुमाराय उत्तराय लाजान् शुभार्थे आचारलाजान् अभितो वषतीति तथोक्त सन् गृहीतुमिष्टाना जिद्युक्षितानाम् । गृह्राते सन्नन्तात्कर्मणि क्त । द्विषदशुकाना कौरववस्त्राणा मूल्य क्रयद्रव्यमिवेत्युत्प्रेक्षा । आशिष आशीर्वाद मुदा व्यतानी विस्तारयामास ॥ १६ ॥

 आलेख्येति । स उत्तर आलेख्ये चित्रे दत्तै युध्यमानत्वेन लिखितै पुरुषै उपेता सगता प्रतोलीं चतुष्पथमण्डप राजपथे राजमार्गे आलोकयन् ईदृशान्येव सर्वाण्यपि युद्धानीति तर्कयन् सन्नित्यर्थ । रथे निबद्धान घेटान् अश्वान् नुदन्तीं प्रेरयन्तीं पोटा स्त्रीपुसलक्षणा बृहन्नला पुरस्कृत्य पुरात् प्रतस्थे ॥ १७ ॥

 तदन्विति । तदनु उत्तरनिर्गमनानन्तर दक्षिणाया दिश मुखात् अग्रभागात् । मलयादिति यावत् । उदयमान आविर्भवन्निति शैत्योक्ति । पवमान वायु हृन्दारकै देवै मुक्ताना सुशर्मविजयसमये प्रसारिताना मन्दार कुसुमाना वर्षेण मन्दायित क्षीण धूमगन्ध महानसलग्न यस्य तथोक्त बललस्य चिकुरबन्ध वम्मिल्ल आघ्राय स्पृष्ठेति सौरभ्योक्ति । निशि राज्या


  1. ‘गवाक्षोपलक्षितम्' इति पाठ
  2. ‘प्रयाणकाल’ इति पाठ
  3. ‘पथ’ इति पाठ
  4. “घोषान्' इति पाठ
  5. ‘बृन्दारकन्दमुक्त’ इति पाठ
  6. ‘बललचिकुर’ इति पाठ