पृष्ठम्:चम्पूभारतम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
सप्तम स्तबक ।


 वृत्त निवेदयितुमेतदतीव वेगा-
  दाधाव्य कश्चिदथ गोपयुवा विविग्न[१]
 रिङ्खत्पदा क्षितिपतेरिव घोषसीम्नि
  स्वस्यापि गा विमुमुचे नृपसूनुगोष्ठधाम् ॥ ६ ॥
औदास्य किमिद कुमार कुरवो गृहन्ति गास्तेऽखिला-
 स्वहोष्णो समयोऽयमाजिषु परैर्दुष्प्रापमाप्नु यश ।
देवीं केकय[२]नन्दना कुरू महावीरप्रसूमूर्धसु
 द्रगारोह रथ गृहाण च धनुर्धत्वाभ्यमित्रीणताम् ॥ ७ ॥


 वृत्तमिति । अथ उत्तरगोग्रहणानन्तर कश्चिद्रोपयुवा, न तु वृद्ध बालो वा । द्वयोरपि गतेिवेगपाटवासभवादिति युवेत्युक्तम् । विविग्न अतिदु खित सन् । एतत् वृत्त वृत्तान्त कौरवैर्गोग्रहण निवेदयितु ज्ञापयितु अतीव भृश वेगात् आश्राव्य धावित्रा घोषसीम्नि गोकुले रिङ्खन्ति प्रस्खलन्ति पदानि पादन्यासा शब्दाश्च यासा ता । क्षितिपते विराटस्य गा धेनुरिव स्वस्य आत्मन गा वाचोऽपि धेनूरपीति । नृपसूनो उत्तरस्य गोष्ठथा सभाया विमुमुचे त्यक्तवान् उक्तवाक्ष्चेत्यर्थ । अत्र प्रकृतानामेव धेनूना वाचा च श्लेषभित्तिकालब्धैक्यस्यागोदीरणद्विकस्खलपादन्यासगद्गदशब्दकत्वद्विकधर्माभ्या औपम्यस्य गम्यत्वात्ल्ययोगिताभेद । ‘खर्गेषुपशुवाग्वत्रदिनेत्रघृणिभूजले । लक्ष्यदृष्टयो व्रिया पुंसि' इत्यमरकोशाद्धेतूना वाचा च श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या सहैकवाचकानुप्रवेशेन सकीर्ण ॥ ६ ॥

 औदास्यमिति । हे कुमार उत्तर, इद औदास्य उदासीनलम् । उपेक्षेति यावत् । किम् । कुत इत्यर्थ । कुरव दुर्योधनादय अखिला ते तव गागृहन्ति अपहरन्ति । आजिषु युद्धेषु परै अन्यै दुष्प्राप दुर्मुभ यश आढ लब्धु तव दोष्णो अय समय अवसर । केकयनन्दना देवी सुदेष्ण खन्मातर महतीना वीरप्रवीरमातृणा मूर्धसु अग्रभागेषु कुरु । सचनस्य प्रापयेयर्थ । रथ द्वाकु सखर आरोह । धनुश्च य्हाण । अभ्यमित्रीणता शशून्प्रति गमन धत्ख स्वीकुरु । ‘यो गच्छत्यल विद्विषत प्रति । सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमि त्रीण इत्यपि । ’ इत्यमर । ‘अभ्यमित्रच्छ च' इति चकारादनुवर्तमान खप्रत्यय । अत्रैकस्यैवोत्तरस्य कर्तृकारकस्य स्थापनाद्यनेकक्रियान्वयिखात्कारकदीपक नामालकार । ‘क्रमिकैकगताना तु गुम्फ कारकदीपकम्’ इति लक्षात् ॥ ७ ॥


  1. ‘विषण्ण ’ इति पाठ
  2. ‘नन्दिनीं’ इति पाठ