पृष्ठम्:चम्पूभारतम्.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
चम्पूभारते


लुड्। ‘च्लि लुटि’ इति च्लौ ‘णिश्रिद्रुस्त्रभ्य कर्तरि चड्' इति च्लेक्ष्चडि ‘चडि' इति द्वित्वे ‘सन्वल्लघुनि चङ्परेऽनग्लोपे’ इति सन्वद्भावे ‘सन्यत ’ इत्यभ्या साकारस्येत्वे ‘दीर्घो लघो’ इति तस्य दीर्घे चावीवहदिति रूपम् । अत्र मुहुर्मुहुर्बललमेव पश्यन्तीति विशेषणस्य विराटमोचनसुशर्मबन्धनसामर्थाभिप्रायगर्भखात्परिकरालकार । ‘अलकार परिकार साभिप्राये विशेषणे’ इति तलक्ष णात् वललमेव पश्यन्ती 'बल शासनदिशायाम्’ इत्यत्र वलेति वर्णद्वयस्य अव्य पेतव्यपेतात्मकावृत्तिश्रवणाच्छेकानुप्रास । द्वयोश्च काव्यप्रकाशिकोक्तदिशा एक वाचकानुप्रवेशसकर । विषाणा कणेति शतगुणितेति च णकारस्य त्रिवारमाद्यु तेर्पृत्त्यनुप्रासोऽस्य चोक्तसकरेण ससृष्टि ॥

इति कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याभिधाने षष्ठ स्तबक समाप्त ।