पृष्ठम्:चम्पूभारतम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
षष्ठ स्तबक ।


दृष्ट्वा ता ज्ञातवृत्तान्तो देव्या गेहे चरञ्जन ।
नयनाम्भो विमुमुचे न तु किचन भाषितम् ॥ ४२ ॥
साय महानसशय शनकैर्ययौ सा
 भीम रह पृथुशरावकृतोपधानम् ।
धूमाधिरोहमलिन वसन वसान
 नीलाम्बुवाहपरिवीतमिवाचलेन्द्रम् ॥ ४३ ॥
निश्वस्य दीर्घमियमन्तिकमावसन्ती
 स्पृष्टेन [१]बाष्पमुकुलै कुचयो स्खलद्भि ।
बुद्धेन तेन किमिद व्यसन तवेति
 पृष्टा सगद्गदमुवाच विषण्णचेता ॥ ४४ ॥


अतिवृष्टिमिव स्थिता बाष्पधारा उत्सृजन्ती वर्षन्ती क्कचित् कुत्रापि शरण रक्षितार अलभमाना अप्राप्नुवन्ती सा कीचकताडिता याज्ञसेनी द्रौपदी तदेव भवन सुदेष्णान्त पुरं प्रति मन्द मन्द अभिजगाम प्राप्तवती । उत्प्रेक्षात्रयस्य ससृष्टि । ‘अतिदृष्टिरनावृष्टि शलभा मूषिका शुका । अत्यासन्नाश्च राजान षडेता ईतय स्मृता ॥’ इति ॥

 ह्ष्ट्वेति। ता तथाविधा द्रौपदी दृष्ट्वा ज्ञात वृत्तान्त कीचकताडनरूप येन तथोक्त देव्या सुदेष्णाया गेहे अन्त पुरे चरन् जन परिजन नयनाम्भ बाष्प विमुमुचे ववर्ष । किचन एकमपि भाषित वचन तु न मुमुचे । नोवाचेत्यर्थ । सुदेष्णाभयादिति भाव ॥ ४२ ॥

 सायमिति । अथ सा द्रौपदी सायम् । रात्रावियर्थ । पृथुना शरवेण पात्रविशेषेण कृत उपधान शयनशिरोदेश्यतूलदिनिर्मितयन्त्रविशेषो यस्मिन्कर्मणि तत्तथा महानसे पाकस्थाने शेते इति शयम् । निद्रालुमित्यर्थ । धूमस्य अधिरोहेण व्यापनेन मलिन वसन वस्र वसान दधत अतएव नीलेन अम्बुवाहेन मेधेन परिवीत वेष्टित अचलेन्द्र शैलराजमिव स्थितमित्युत्प्रेक्षा । भीम प्रति रह एकान्ते शनकै मन्द ययौ । अन्यथा परैविज्ञेयतापत्तेरिति भाव ॥ ४३ ॥

 निश्वस्येति । विषण्ण दुखित चेत यस्या सा अतएव दीर्घ यथा तथा निश्वस्य अन्तिक आवसन्ती समीपे वर्तमाना । ‘उपान्वध्याड्वस' इत्याड्पूर्वाद्वसतेराधारस्य कर्मत्वम् । इय द्रौपदी कुचयो स्खलद्भि बाष्पाणि मुकुलानीव तै स्पृष्टेन सिक्तेन अतएव बुद्धेन जागृतवता तेन भीमेन अपि तन्वि, तवेद व्यसन किम्। कुत इत्यर्थ । इति उक्तप्रकारेण पृष्टा सती सगद्रद दु खस्खलिताक्षरं यथा तथा उवाच ॥ ४४ ॥


  1. ‘बाष्पसलिलै’ इति पाठ