पृष्ठम्:चम्पूभारतम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
षष्ठ स्तबक ।


दोष्मतामवतसास्ते स्वरूप नैव केवलम् ।
गोपायन्त्यप्रमादेन परेभ्यो मा च मानिन ॥ ३६ ॥
तदध पथि वामेऽस्मिन्सप्रतिष्ठास्यसे यदि ।
ते तु त्वा चारयिष्यन्ति दक्षिणे विधृतक्रुध ॥ ३७ ॥
इत्यूचुषी सा महिषी कुरूणा शेमुषीमती ।
सद्यो निववृते तस्माच्चित्तवृत्तिरिवात्मन ॥ ३८ ॥
यथा यथास्या धावन्त्या रिङ्खणेन पदोर्युगम् ।
तथा तथा रुषारुण्य तस्याधत्त दृशोरपि ॥ ३९ ॥
  


ईर्ष्यया । किलेति सभावनायाम् । अक्षमयेवेत्युत्प्रेक्षा।स्मर मन्मथ अनिश सर्वदा बाघते,तथा चाहमपि पतिपत्नीति मयि लोलत्वमुक्तफल जनयत्येवेति भाव ॥३५॥ ननु 'विशङ्कमस्मिन्विजने प्रदेशे’ इत्युक्तत्वादिहाद्य का तञ्चिन्तेत्यत आह- दोष्मतामिति । किच हे कीचक, दोष्मता बाहुबलशालिना अवतसा शिरो भणय । लोकोत्तरबाहुवीर्या इति यावत् । ते मत्पतय गन्धर्वा परेभ्य स्वेषा रूप आकारमेव केवल मुख्य यथा तथा न गोपायन्ति न रक्षन्ति । परैर्हश्या न भवन्तीत्यर्थ । अज्ञातवाससमयादिति भाव । कितु मानिन प्रशस्तमानवन्त । प्रशसायामिनि । अतएव ते अप्रमादेन पुरेभ्य दु शीलभ्य भवादृशेभ्य च मामपि गोपायन्ति । मत्पतयोऽदृश्या अत्रैव वर्तमाना इत्यर्थ ॥ ३६ ॥

ननु सिहबल मा वराकास्ते कि कुर्वन्तीत्यत आह--तदिति । किच हे कीचक, तत् तस्मात्। तेषामत्रैव वर्तमानाद्धेतोरित्यर्थ । अस्मिन् उक्तविधे अतएव वामे अनुचिते सव्ये च पथि मार्गे परदाराभिमर्शनरूपे । अद्य त्व सप्रतिष्ठास्यसे यदि सचारिष्यसि चेत्।सप्रतिपूर्वात्तिष्ठते कर्तरि लृट् तड् मध्यम । तहि ते मत्प तय गन्धर्वास्तु विधृता कुत् क्रोध यैस्तथोक्ता सन्त त्वा दक्षिणे यमपुरानुसा- रिणि मार्गे चारयिष्यन्ति गमयिष्यन्ति । मारयिष्यन्तीत्यर्थ ॥ । ३७ ॥ इतीति । इति उक्तप्रकारेण ऊचुषी भाषमाणा अतएव शेमुषीमती सद्- सद्विवेचकत्वेन प्रशस्तबुद्धिमती। प्रशसाया मतुप् ।‘वी प्रज्ञा शेमुषी मति’ इति बुद्धिपर्यायेष्वमर । सा कुरूणा महिषी कृताभिषेकपत्नी द्रौपदी। ‘कृताभिषेका महिषी’ इत्यमर ।आत्मन खस्य चित्तवृत्तिरिव तस्मात् । कीचकात्। त विहायेति ल्यब्लोपे पञ्चमी। सद्यो निबनते प्रतिनिधृत्तवती । वर्तते कर्तरि लिट्। अत्र द्रौपदी- चित्तवृत्त्यो कीचकान्निवृत्त्या सादृश्यस्य गम्यत्वात्तुल्ययोगिताभेद ॥ ३८ ॥

यथेति । धावन्त्या कीचकभयाहुत गच्छन्त्या अस्या द्रौपद्या पदो पादयो युग द्वन्द्व रिङ्खणेन स्खलनेन प्लुतगमनेन । दृढविक्षेपेणेति यावत् आरुण्य यथा यथा


१ ‘अपि धृतक्रुध ’ इति पाठ • २ ‘अचिषी’ इति पाठ