पृष्ठम्:चम्पूभारतम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
चम्पूभारते


 महानसेऽवतरतो जनस्य स पति कृत ।
 महानसेवत रतो मात्स्य स्वादुषु कर्मसु ॥ ११ ॥
स्त्रीत्वेन योग स्वलु वीरगर्ह्य पुस्त्वेन चान्त पुरवासविध्न ।
इतीव षण्ढत्वसवश्यभाव्यमादाय पार्थोऽपि जगाम मात्स्यम् ॥ १२ ॥
 कृतवसतिरसौ नृपस्य कन्या
  गृहभुवि नर्तयति स्म तालपाणि ।
 मधुकरमुखरो लता वनान्ते
  मलयगिरेरिव मारुतप्ररोह ॥ १३ ॥
मम ध्वजाङ्कस्य बिभर्ति सज्ञामसाविति प्रेमभरादुपेत ।
प्रसूनधन्वेव सुतोऽपि माध्रा मत्स्येन्द्रसागत्य ननाम मूर्ध्रा ॥ १४ ॥


इति स्म नाबिभ्रत् । कितु अदक्षिणा वाभा कीचकस्य भुजा बाहुरपि कम्पन वहति स्म । तस्य भाविमरणसूचकत्वेनेति भाव । अत्र विराटनगरकीचकभुजयोश्चलने नौपम्यस्य गम्यत्वाकेवलप्रकृतास्पद तुल्ययोगिताभेद । मञ्जुभाषिणी ॥ १० ॥

 महानस इति । स महान् भीम महानसे पाक्स्थाने अवतरत वर्तमानस्य जनस्य पाचकस्य पति कृत प्रभूकृत सन् । मात्स्येनेत्यर्थाल्लभ्यते । अत एव रत तस्मिन्ननुरक्त सन् । खादुषु स्च्येषु कमसु पाकेषु मास्य विराट असेवत सेवि- तवान् । रुच्यै पाकै तर्पयामासेत्यर्थ । आदिपादावृत्तिर्यमकभेद ॥ ११ ॥

 स्त्रीत्वेनेति । स्त्रीत्वेन योग सबन्ध । स्त्रीरूपधारणमिति यावत् । वीराण अस्मादृशा गर्ह्य निन्द्य । पुस्त्वेन योग पुरूपधारण व अन्त पुरे वासस्य विध्न प्रतिबन्ध । खत्वित्युभयत्रावधारणे । इति हेतोरिवेत्युत्प्रेक्षा । अवश्य प्रकृतप्रयोगित्वेन उर्वशीशापेन च अनिवार्य यथातथा भवितु योग्य भाव्य षण्ढत्वम् । स्त्रीत्वषुस्त्वाभ्यामन्यत् नपुसकत्वम् । आदाय स्वीकृत्य । पार्थ अर्जुनोऽपि मात्य जगाम विराट प्राप्तवान् ॥ १२ ॥

 कृतेति । ताल कास्यनिर्मितवाद्यविशेष नर्तकत्वसूचक पाणौ यस्य स असौ बृहन्नलाख्य षण्ढत्वधारी अजुन नृपस्य विराटस्य गृहभुवि कृता वसति स्थिति येन स तथोक्त सन् । कन्या उत्तराप्रभृती । मधुकरै अलिभि सुखर शब्दायमान वनान्ते मलयगिरे सबन्धी मारुतप्ररोह वाताङ्कुर लता मल्लिकादीरिव । नर्तयति स्म नाट्यमकारयत् । तच्छिक्षितवानित्यर्थ । उपमालकार । पुष्पिताग्रा ॥ १३ ॥

 ममेति । असौ विराट मम ध्वजे अङ्कस्य मीनस्य सज्ञा मत्स्येन्द्र इति नाम बिभर्ति इत्युक्तप्रकारात् प्रेम्ण भरात् अतिशयात् उपेत आगत प्रसूनधन्वा मन्मथ इव स्थित इत्युत्प्रेक्षा । माध्रा सुत नकुलोऽपि मत्स्येन्द्र विराट प्रति