पृष्ठम्:चम्पूभारतम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
षष्ठ स्तबक ।


 दृष्टवा समुत्थितो मात्स्यो धृतग्रश्रयविस्मय ।
 तत्पादपासु फालान्ते चक्रे त पुनरासने ॥ ७ ॥
दुर्वोरगर्वासहनोऽथ भीमो द[१]र्वीकरादर्शितसूदभाव ।
शोणाधरालोलुपसूतसूनो प्राणानिलान्पा[२]रयितु किलासीत् ॥ ८ ॥
पितु सखाय परिपूज्यमेधैर्दिने दिने तृप्तिमिवोपनेतुम् ।
सूदाकृति सोऽपि ययौ विराट वृकोदरो वृत्तशरावपाणि ॥ ९ ॥
कुलशैलक्षृङ्ग इव जगमे तदा कुरुकुञ्जरे चलति कम्पन मुहु ।
वसुधैव तस्य न पुरस्य केवल वहति स्म कीचकभुजाष्यदक्षिणा ॥ १० ॥


 दृष्टवेति ।' त सभागत युधिष्ठिरसन्यासिन दृष्टवा धृतौ प्रश्रयविस्मयौ विनयाश्चर्यौ येन तथोक्त अतएव समुत्थित प्रत्युत्थित मात्स्य विराट तस्य सम्यासिन पादयो पासु रज फालान्ते शिरसि चक्रे। शिरसा नमस्कृतवानिति भाव । त पुन सन्यासिन तु आसने सिंहासने चक्रे । उपवेशितवानित्यर्थ । अत्र नमस्कृत्युपवेशनकिरिययोर्योगपद्यात्समुञ्चयालकार ॥ ७ ॥

 दुर्वीरेति । अथ युधिष्ठिरप्राप्त्यनन्तरम् । दुष्टा वीरा बकहिडिम्बादय तेषा गर्त्र न सहत इत्यसहन भीम शोणा वराया द्रौपद्या लोलुपस्य आसतक्तस्य सूतसूनो कीचकस्य प्राणरूपान् अनिलान् पारयितु पारण कर्तुम्। किलेत्युत्प्रेक्षा । दर्व्याखजयायायुक्त कर एव दर्वीकर सर्प तेन आदशित सूचित सूदस्य भाव पाचकत्वमेव सूदयति मारयतीति सूदस्य भाव मारकत्व येन तथोक्त सन्निति श्लिष्टपरम्परितरूपम् । उक्तोत्प्रेक्षासापेक्षमिति दूयोरङ्गाङ्गिभावेन सकर । इन्द्रवज्रा ॥ ८ ॥

 पितुरिति । परिपूज्य सम्यक्पूजनीय पितु वायो सखाय सुहृद अग्निमिति प्रस्तुतोचितनिर्देश । पितृसखस्य पितृकल्पत्वात्परिपूज्यत्वोक्ति । अत्र पितु सखयमित्यस्य व्यावर्तकविशेषणत्वेन परिपूज्य इत्यनेनाग्नेर्बोध सुलभ , तत पितु सखाय अतएव परिपूज्यमित्येव योजना। परंतु बालानुजिघृक्षया तथोक्तमिति ध्येयम् । दिने दिने प्रतिदिन एधै शुष्केन्धनै तृप्ति उपनेतुमिवेत्युत्प्रेक्षा । सूदस्येवाकृतिर्यस्य स स प्रसिद्ध वृकोदर भीमोऽपि वृत्त वर्तुल शराव विस्तृतास्य पात्र पाणौ यस्य तथोक्त सन् विराट नृप ययौ प्राप । उपजाति ॥ ९ ॥

 कुलशैलेति ।जगमे चरे कुलशेलस्य क्षृङ्गे शिखर इव स्थित इत्युत्प्रेक्षा । कुरुकुञ्जरे कौरवश्रेष्ठे भीमे सूदाकृतौ चलति आगच्छति सति तदा आगमनसमये तस्य विराटस्य पुरस्य सुबन्धिनी वसुधा भूमिरेव केवल भृश कम्पन मुहु न व-


  1. ‘दवींकरो” इति पाठ
  2. माययितुम्' इति पाठ