पृष्ठम्:चम्पूभारतम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
चम्पूभारते


शोकेनानिशमेकचक्रनगरीभाजा च बाष्पायितु
 स्वस्त्रीयै सह सौबलस्य च मु[१]दा कोऽप्येष कालो [२]झभूत् ॥ १०८ ॥
 मय्यप्यसूनिह विमुञ्चति याज्ञसेनी
  सा श्वापदामिषमबुद्वगतिर्भवेन्न ।
 हा माद्रि कुन्ति युवयोर्वनभूमिरेव
  पुत्रप्रसूतिविपदो पदता प्रपेदे ॥ १०९ ॥
 कूटस्थशीतकरकुक्षिगत कुरग
  कुर्वन्स्वजातिकृतकोपरसातिरेकम् ।
 कोदण्डमप्यगणयन्कुलिशास्त्रसूनो
  क्कासौ स्थितो [३]बत मृग कुलहानये न ॥ ११० ॥


का तया तत्तज्जनार्णनपारपर्यतया निशम्य श्रुत्वा एकचक्रनगरी भजन्तीति तद्वामिना अनिश शोकेन च सौबलस्य शकुने स्वस्त्रीयै भागिनेयै दुर्योधनादि भि सह मुदा हर्षेण च वाष्पाणि नेत्रजलानि कारयितु बाष्पायितुम् । तान रोदयितु मेतान् मोदयितु चेत्यर्थ । एष काल कोऽपि विपरीत अभूत् आसीत् । अन शोक खान्तकबकान्तकनाशजन्य मोद खपैरमूलजन्य इति विवेक । अत्र भीमावस्थाकर्णनस्य विशेषणगत्या बाष्पोदयहेतुत्वात्काव्यलिङ्गभेद ॥ १०८ ॥

 मयीति । किच मग्यपि इह असून् प्राणान् विमुञ्चति सति सा पतिव्रता तिलकत्वेन प्रसिद्धा याज्ञसेनी द्रौपदी न अस्माक अबुद्ध गति यया सा तथोक्ता । अज्ञातास्मदुत्तान्ता सतीत्यर्थ । सापेक्षत्वेऽपि गमकत्वात्समास । न अस्माभि अबुद्धा अज्ञायमाना गति यस्यास्तथोक्ता सतीति वा । ‘क्तस्य च वर्तमाने' इति षष्ठी। अतएव श्वापदाना मासादमृगविशेषाणा आमिष मास भक्ष्य वा भवेत् । तैर्भक्ष्या भवेदित्यर्थ । हेति खेदे । हे कुन्ति, हे माद्रि, मातरो युवयो द्वयो वनभूमिरेव पुत्राणा अस्माक प्रसूते जननस्य विपद मरणस्य च द्वयो पदता स्थानत्व प्रपेदे । हेत्यत्रापि योज्यम् ॥ १०९ ॥

 कूटेति । कूटस्थ भृगवशस्य आदिम शीतकरस्य चन्द्रस्य कुक्षिगत मध्ये वर्तमान कुरग स्वया स्वीयया जात्या कुरङ्गत्वेन कृत कोपरसस्य अतिरेक येन तयोक्त मामप्यविगणरय अय भदाश्रयवशोच्छेद किमिति करोतीति कोपोद्रिक्त कुर्वन् सन् कुलिशास्त्रस्य वज्रिण सूनो अर्जुनस्य कोदण्ड गाण्डीवमपि अगण यन् अनाद्रियमाणश्च सन् । कुलिशास्त्रेती द्रनिर्देशात्पुत्रवत्सलस्येन्द्रस्य वज्रायुव मप्यगणयन्नित्यपि बोध्यम्। असौ अरणिहर्ता मृग न अस्माक कुलहानये वशच्छेद कर्तुम् । इति ‘क्रियार्थ-'इत्यादिना चतुर्थी । बतेति खेदे ।‘वनमृग 'इति


  1. ‘सुदे’ इति पाठ
  2. ‘अभवत्’ इति पाठ
  3. ‘वनभृग ’ इति पाठ