पृष्ठम्:चम्पूभारतम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
पञ्चम स्तबक ।


 दैव कठोरचरित दयया विहीन
  माद्रीसुतावहह मातृमुखानभिज्ञौ ।
 कन्दाङ्कुराणि च फलानि च भक्षयित्वा
  कान्तारसीमनि मयाचरितु न सेहे [१]॥ १०६ ॥
स्खयमव्रण एव यो भवान्व्रणमाधत्त हरस्य मस्तके ।
व्रणमायुषि पार्थ तस्य ते विदधाति स्म मृध विनैव क ॥ १०७
बरस द्वेषिनियुद्धजीवनभुज प्रख्यानिधे मारुते
 कर्णाकर्णिकया निशम्य भवता प्राप्तामवस्थामिमाम् ।


न नास्त्येव'इति विलिख्य देवानामप्यशक्य मनुष्या रक्षन्तीति वक्तुमवकाश एव नास्तीति भावार्थमाह नृसिह , तत् हा हा दशेयमिति तृतीयवाक्यार्थेन वीरा इति भीमादिनिर्देशेनच सगतमसगत वेति रसिका एवाकलयन्तु । पठन्तु स्वयद्राविडेनापि हाहेत्यस्य कटकटेयान्ध्रभाषया विवरण खस्य साहितीपारीणता प्रथयतीति ॥ १०५ ॥

 दैवमिति । दयया विहीन कृपया शून्य अतएव दैव विधि कटोरचरित दारुणकर्म यत यहैव मातु मुखस्य अनभिज्ञौ अद्रष्टारौ । तयो बाल्य एव तस्या भर्त्रानुमृतत्वादिति भाव । माद्य सुतौ नखुलसहदेवौ कान्तारसीमनि अरण्यदेशे कन्दाङ्कुराणि च फलानि च भक्षयित्वाभुक्त्वा मया सह चरितुमपि न सेहे। अहहेति खेदे । एतावन्मात्रमपि तत्तादृशमहाभोगिनो न क्षमत इत्यर्थ । परेषामादेहपात न शाम्यति मत्सर क्त्रूराणामिति भाव । तद्देवमिति योज्यम् । अत्रोत्तर वाक्यार्थेन दैवस्य दारुणकर्मत्वसमर्थनाव्यलिङ्गभेद । अत्रादौ नकुलसहदेवाववधीकृत्य राज्ञो विलाप वयस्तारतम्यकृतप्रेमतारतम्यप्रयुक्त इति ध्येयम् ॥ १०६ ॥

 स्वयमिति । हे पार्थ, य भवान् मृधे स्वयमव्रण व्रणरहित सन्नेव हरस्य शभो मस्तके शिरसि व्रण आवत्त अकरोत् । भवच्छब्दयोगात् 'शेषे प्रथम' इति प्रथमपुरुष । तस्य तादृक्प्रभावस्य ते तव आयुषि व्रण आयुषोऽन्तमित्यर्थ । भृघ युद्ध विनैव क विदधाति स्म । अचिन्यमहिमा हि स पुमानित्यर्थ । अत्र ‘खयमव्रण एव यो भवान्' इत्येव पाठ । ‘यो रणम्' इति पाठे मृधमित्यनेन पर्यायभङ्गाख्यदोष । पार्थ इति निर्देशानुसारेण त्वमित्यनुषजनीयत्वे आधत्तेति प्रथमपुरुषानुपपत्तिश्चेति । वैतालीयम् ॥ १०७ ॥

 वत्सेति । द्वेषिभि हिडिम्बादिभि सह नियुद्ध बाहुयुद्धमेव जीवन मृत्ति ययोस्तादृशौ भुजौ यस्य तस्य सबुद्धि हे तादृशभुज । हे प्रख्यानिधे कीर्त्यावास, हे मारुते वत्स भीम, भवता प्राप्त इमामवस्था कर्णात्कर्णान्तरप्राप्ति कर्णाकर्णि-


  1. 'रणे' इति पाठ