पृष्ठम्:चम्पूभारतम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
चम्पूभारते


 तत क्षणादेव किचिदु[१] द्रम्य परित शून्यशून्या दिशो द[२]शापि विलोकयमान शनै शनैरुपसृत्य शोकचञ्चलेन [३]कराञ्चलेन तान्पर्यायवृत्त्या [४]परामृश्य वनविहगमृगपानसौकर्याय सु[५]तरा दुरवतरा ता सर[६]सीमिव बाष्पधारामभिवर्षन्धर्मसूनुरेव विलपितुमारभत ॥

 वीरा भवद्विपदि दे[७]वपरम्परापि
  दूरेतरा प्रति परान्न गिरा प्रवृत्ति ।
 हा हा दशेयमिह वोऽद्य कुतोऽवतीर्णा
  मामन्तरेण भ [८]वता किमिद प्रयाणम ॥ १०५ ॥


 तत इति । तत चेतनाप्राप्त्यनन्तरम् । धर्मसूनु धर्मराज किचित् उद्र्म्य उत्थाय। क्षणात् । उत्थानक्षण एवेत्यर्थ । दिश दशापि परित शुन्यशून्या विलोक्यमान आत्मप्रियभ्रातृरहितत्वे अ यन्त सर्वार्थशून्यत्वेन पश्यन् सन् शन शनै उपसृत्य समीप प्राप्य शोकेन चञ्चलेन सफम्पन फ़्रराञ्चलेन अग्रहस्तेन तान् भ्रातृन् भीमादीन् पर्यायवृत्या कमश परामृश्य सस्पृश्य दुरवतरा अवतरितुमश क्यां तासरसी वापी वने अरण्ये विहगाना पक्षिणा मृगाणा च पानस्य सौकर्याय सौलभ्याय सुतरा सुखेनावतारितु शक्यामिवेत्युत्प्रेक्षा । ‘परिपूरयितुमिव’ इति पाठान्तरम् । बाष्पधारा अभितो ववर्ष । एव वक्ष्यमाणप्रकारेण विलपितु परिदे वितु आरभत उपक्रान्तवान् ॥

 बीरा इति । हे वीरा भीमादय , भवता युष्माक विपदि मरणे विपये देवाना परम्परा समूहोऽपि दूरेतरा अत्यन्तदूरे भवति । ‘किमेत्तिङव्ययघा दाम्वद्रव्यप्रकर्षे’ इत्येदन्तादव्ययात्तरप्याम् । परान् देवपरम्परात अन्यान् मनुष्या दीन् प्रति गिरा प्रवृत्ति किमवधिष्ठेति वाक्प्रसरण नास्त्येव । देवानामेव तथात्वे तदितरेषा का वातत्यर्थ । तथापि इह अत्र अद्य इदानीं व युष्माक इय दशा मरणावस्था । कुत क्स्माज्जनात् अवतीर्णा प्राप्ता । हा हेत्याश्चर्ये खेदे वा । किच मामन्तरेण मया विना भवतामिद प्रयाण परलोकयात्रा। किमिति कुत्सायाम् । अनुचितमेवेत्यर्थ । समसुखदु खभागिन सर्वदेव त्यागानहत्वादिति भाव । अत्र देवानामापत्क्रणाशक्तत्वे किभुत मनुष्याणामिति कैमुत्येन अर्थान्तरसिद्धथात्मकेन अथापत्यलकारेण मरणहेतो प्रसक्तयभावेऽपि तद्वर्णनात्मकविभावनात् द्वयोरङ्गाङ्गिभावेन सफर । यत्तु ‘भवतामापदि विषये दूरेतर-'इत्यपपाठ परिकल्प्य रक्षितुमशक्त-' इति व्यारयाय च अतएव 'परान् नरान् प्रति गिरा प्रवृत्ति


  1. ‘उत्थाय’ इति पाठ
  2. ‘दशायि इति नास्ति कचित्
  3. ‘पाणिना ताभ्रा तृन्' इति पाठ
  4. ‘परिमृश्य ' इति पाठ
  5. ‘सुतरा’ इति नास्ति कचित्
  6. ‘सरसीं परिपूरयितुमिब’ इति पाठ
  7. ‘दूरापराप्रति नरान्न गिरा’ इति पाठ
  8. 'किमिद भवता’ इति पाठ