पृष्ठम्:चम्पूभारतम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
चम्पूभारते


 प्रतिपादयेत्स तु कथ पुरुषस्य
  [१]प्रतिकूलवर्णनिजनामपदार्थम् ॥ ८८ ॥
यश एव जन्मफलमात्मवतामिदमेषितव्यमतियत्नभरात् ।
अपि भूषित गुणगणैरपरैरयशस्विन न जगदाद्रियते ॥ ८९ ॥
व्यापृता वितरणोपनिषत्सु व्याहरन्ति हि विपश्चिदधीशा ।
स्पर्शनेन रहिताविति हेतोर्लुब्धक च कुणप च समानौ ॥ ९० ॥
 दृष्टे वनीपकजने वदन स्मितेन
  दानम्बुना करतल यशसा दिशश्च ।


इत्यमर । अर्थिषु याचकेषु दैन्य दारिद्य प्रतिकर्तु निराकर्तु धृत लालस महा भिलाष येन तथोक्त न भवति । खलु इति वाक्यालकारे। स शयस्तु प्रतिकूलौ वैपरीत्य गतौ वर्णौ शकारयफारौ यास्मिंस्तस्य निजनाम्न पदस्य यश शब्दस्य अर्थ कीर्ति पुरुषस्य कथ केन प्रकारेण प्रतिपादयेत् आर्जयेत् । न केनापि प्रकारेणेत्यर्थ । ‘सग्रहैकपर प्राय समुद्रोऽपि रसातले' इत्यभियुक्तोक्तेरदातु क्दापि न भवेत् कीतिरिति भाव । पूर्वोक्त वृत्तम् ॥ ८८ ॥

 तर्हि कीर्तिरेव भास्त्वित्यत आह-यश इति । आत्मवता देहभृता यश कीर्तिरेव जन्मन फल इति हेतो । इद यश यत्नस्य भरात अतिशयात् एषितव्य काङ्क्षणीयम् । यत जगत् लोक अपरै यशोभिन्नै गुणाना धैर्यशौर्यगाम्भीर्यादीना गणै भूषितमपि अयशस्विन कीर्तिशून्य पुरुष नाद्रियते नापेक्षते । प्रिय प्रजाना दातैव न पुनर्द्रविणेश्वर’ इत्युक्तत्वादिति भाव । अत्रोत्तरवाक्यार्थस्य यं जनावश्यकत्वहेतुत्वात् काव्यलिङ्गभेद । प्रमिताक्षरा ॥ ८९ ॥

 व्यापृता इति । किंच वितरणोपनिषत्सु दानवेदान्तेषु व्यापृता परिशीलका । दानमाहात्म्यसारसर्वस्वविद इति यावत् । विपश्चिदधीशा पण्डितश्रेष्ठा लुब्ध एव लुब्वक त कृपण कुणप शव च द्वावपि स्पर्शनेन दानेन स्पर्शेन च रहितौ शून्यौ इत्युक्तप्रकाराद्धेतो समानौ मिथस्तुल्यौ व्याहरन्ति कथयन्ति । हि प्रसिद्धौ । ‘स्पशो ना मारुते स्पर्शदानयो स्पर्शन तथा' इति वैजयन्ती । लुब्धोऽकीर्तिर्जीवन्नपि मृतकल्प एवेत्यर्थ । अत्र स्पर्शनस्य श्लेषभित्तिकाभेदाध्यवसितस्य सम्यकथनहेतुत्वात्पदार्थहेतुक काव्यलिङ्गमुपमैकवाचकानुप्रवेशसकीर्णम् ॥ ९० ॥

 दृष्ट इति । दाता वनीपकजने दृष्टे सति । ‘वनीपको याचनको मार्गणो याचकार्थिनौ' इत्यमर । स्वय प्रकृत्यैव । न तु कारणान्तरेणेत्यर्थ । विवश परवश सन् स्मितेन बदन दानाम्बुना करतल यशसा दिशश्च शुश्रीकरोति ताह्श प्रकृ-


  1. ‘प्रतिलोम' इति पाठ