पृष्ठम्:चम्पूभारतम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
पञ्चम स्तबक ।


 इत्थ निशम्य ता वाच राधेयो रचितस्मित ।
 हर्षादञ्जलिना साकमाददे प्रतिभाषितम् ॥ ८५ ॥
तवार्यमेति प्रथितेऽपि शब्दे ममार्य मेत्यार्थिजनेषु दानम् ।
निषेधरूपे निदधाति मार्गे पद कथ वा भवदीयजिह्वा ॥ ८६ ॥
 सतत सदर्थिसदसे बहु दातु
  सकुतूहलस्य पुरुषस्य जगत्याम् ।
 उदकोर्मिका करधृता हि विभूषा
  कनकोर्मिका तु परमङ्गुलिभार ॥ ८७ ॥
 दिवसेश य खलु शय प्रतिकर्तु
  धृतलालसो भवाति नार्थिषु दैन्यम्


विषये लब्धकाम मा कृथा मा कुर । वैपरीत्ये का हानिरत आह--आज्ञेति । अस्मात् आज्ञापथात् मच्छासनमार्गात् अणुमात्र अत्यल्पमपिस्खलसिचेत् लङ्धयसि यादि तदा रणे रिपूणा सुखेन अनायासेन वश्य हन्तु शक्य भविष्यसि ॥ ८४ ॥

 इत्थमिति । इत्थ उक्तप्रकारा ता वाच कवचकुण्डलानी द्राय भा देहीष्यात्मिका निशम्य श्रुत्वा राधेय कर्ण हर्षात् रचितम्मित कृतदरहास सन् प्रतिभाषित प्रत्युक्त अञ्जलिना साक नमस्कारेण सह आददे जग्राह । सनमस्कार प्रत्युक्तवानित्यर्थ ॥ ८५ ॥

 तवेति । हे आर्य, तव अर्यमा इत्यात्मके शब्दे दातृपुत्रकस्य दातुश्च वाचके प्रथिते सत्यपि अर्थिजनेषु याचकेषु विषये मम दान मास्त्विति निषेवरूपे दाननिधृत्त्यात्मके मार्गे वाक्यरूपे भवदीयजिह्वा पद पाद उञ्चारणात्मक कथ वेत्याश्चर्ये । निदधाति निक्षिपति । दान मा कुर्विति कथ वदतीत्यर्थ । दातृपुत्रकस्य खय दातु निषेधवाक्यस्य च विरूपयोर्घटनात्मको विषमप्रभेद ।’य कामयेत दानकामा मे प्रजा स्युरित्यसौ वा आदित्योऽर्यमा । य खछ वै ददाति सोऽर्थमा ' इति श्रुति ॥ ८६ ॥

 सततमिति । किच हे आर्य, जगत्या लोके सता साधूना अथिना याचकाना च सदसे सभायै बहु अपरिमित अर्थ दातु कुतूहलेन सहितस्य सकुतूहूलस्य पुरुषस्य करे धृता उत्सर्गार्थ निहिता उदकस्य ऊर्मिका हि धारेव विशेषण भूषा भूषण कनकमयी ऊर्मिका अङ्गुलीयक तु परमत्यन्त अङ्गुलीना भार भारहेतुर्हि । अत्र दानस्तुत्या तन्निषेधनिन्दाप्रतीतेर्योजस्तुल्यलकार । 'ऊर्मिका त्वङ्गुलीये स्याद्वास्त्री भङ्गितरङ्गयो’ इति वैजयन्ती । सुमङ्गलीवृत्तम् । ‘सजसा सगौ यदि सुमङ्गलिकेयम्' इति लक्षणात् ॥ ८७ ॥

 दिवसेति । हे दिवसेश सूर्य्, य शय पाणि । पञ्चशाख शय पाणि