पृष्ठम्:चम्पूभारतम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
चम्पूभारते


अहमहराधनाथाऽनुग्रहान्म पृथाया-
 मयि जननमगास्त्व वत्स कोशो गुणानाम् ।
तदिदमिह रहस्य शासन गृह्यता मे
 तनयकुशलयोगे तातपादा यतन्ते ॥ ८२ ॥
मुखसधानविश्लेषमुक्ते कवचकुण्डले ।
तवैते भूषणे शोभा तन्वाते परदुर्लभाम् ॥ ८३ ॥
एतानि [१]याचकमिह द्विजवेषगूढ़
 मा लब्धकामममराधिपति कृथास्त्वम्
आज्ञापथात्स्खलसि चेदणुमात्रमस्मा-
 द्वध्यो भविष्यसि सुखेन रणे रिपूणाम् ८४ ॥


नमस्करण नमस्कार येन तथोक्ताय तस्मे कर्णाय आशिष चिर जावेत्यादेराशीर्वादस्य यवीयसी कनिष्ठाम् तदनन्तरामिति यावत् । गा वाच वक्ष्यमाणा प्रेम्ण। पुत्रवात्सल्येन प्रणिजगाद उक्तवान् । श्लिष्टविशेषणेयमुपमा ॥ ८१ ॥

 उक्तप्रकार त्रिभिराह-अहमिति । अयि वत्स हे पुत्र, अह अह्न दिवसस्य अधिनाथ सूर्य गुणाना शौर्यौदार्यादीना कोश राशि त्व मे मम अनुग्रहत् पृथाया कुन्त्या जनन उत्पत्ति अगा प्राप्तवानसि । जातो ऽसीत्यर्थ तत् तस्मात् मत्पुत्रत्वाद्धेतो रहसि एकान्ते भव रहस्य इव वक्ष्यमाण मे शासन आज्ञा इह इदानी गृह्यताम् । त्वयेति शेष । नन्वपृष्ठे sपि किमिति वक्ष्यसीत्यत आह--तनयेति । तनयाना कुशलस्य क्षेमस्य योरे सघटने विषये तातपादा पूज्या पितर यतन्ते उद्योग कुर्वन्ति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यास ॥ ८२ ॥

 मुखेति । अयि वत्स, मुखेत्युपलक्षणमन्तस्यापि । तथा च आद्यन्ताभ्य सधानविश्लेषाभ्या धारणमोचनाभ्या च मुक्ते रहिते। सहजत्वाहुर्जेयाद्यन्ते वजि तसयोजनवियोजने चेप्यर्थं । कवच कुण्डल च उभे एते भूषणे परैर्दूलंभ तव शोभा तन्वाते कुस्त । अत्र मुखसधानेत्यादिपदार्थस्य विशेषणगत्या अनन्य सामान्यशोभाकरणहेतुत्वात्काव्यलिगभेद ॥ ८३ ॥

 एतानीति । अयि वत्स, एतानि सहजकवचकुण्डलानि याचक याचिष्यमाणम ‘अकेनोर्भविष्यदाघमर्ण्ययो' इति कृद्योगे षष्ठीप्रतिषेध । अत्र 'याचक सन्तम्’ इति नृसिंहप्रलपित च्युतसस्कारदोषादुपेक्ष्यम् । द्विजवेषेण ब्राह्मणरूपेण गूढ प्रच्छन्नम् निजयाच्ञानर्हत्वादिति भाव । अमराधिपतिं इन्द्र त्व इह कवचकुण्डलयाच्ञा


  1. ‘याचितुम्’ इति पाठ