पृष्ठम्:चम्पूभारतम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
पञ्चम स्तबक ।


 भूपोऽपि ता वनभुव प्रविहाय भेजे
  भूय स काम्पकतपोवनमण्डलानि ।
 किर्मीरनाशमुदिताखिलतापसौघ-
  स्वाध्यायघोषमुखरीकृतदिड्युखानि ॥ ७१ ॥
सृदुभिर्वनवल्लिकन्दमूलैर्विहितातिथ्यविधि स तत्र पार्थ ।
स्थितिमाचरति स्म हृष्टचेतास्तृणबिन्दोर्वचने तपोवने च ॥ ७२ ॥
 प्रासूत या सदसि पट्टपटीरसख्या
  सैषा समागतवतीति सकौतुकाक्ष्य ।
 वेणीधरामुटजसीमनि याज्ञसेनी
  विस्मित्य वल्कलवस ददृशुर्गृहिण्य ॥ ७३ ॥
  


 भूप इति । स तादृगपकारिण्यपि करणाकरत्वेन प्रसिद्ध भूप धर्मराजोऽपि ता वनभुव दैतवनप्रदेश प्रविहाय । किर्मीरस्य रक्षस नाशेन भीमकृतेन मुदि तस्य तुष्टय । अकुतोभयस्येति यावत् । अखिलतापसाना ओघस्य मुनिसधस्य स्वाध्यायधोषै वेदाध्ययनकोलाहलै मुखरीकृतानि शब्दायमानानि दिशा मुखानि अग्रभाग येषा तानि काम्यके नाम वने तपोवनाना आश्रमाणा मण्डलानि समूहान् भूय भेजे पुन प्राप्तवान् ॥ ७१ ॥

 मृदुभिरिति । तत्र काम्यकतपोवनेषु स पार्थ वर्मराज भृदुभि कोमलै सप्रति पूर्व दत्तैर्वा वनव्रल्लीना कदै मूलग्रन्थिभि मूलैश्च विहित कृत आतिथ्यविधि अतिथिपूजा यस्य तथोक्त सन् । तत्रत्यैर्मुनिभिरिति शेष । तृण बिन्दोर्नाम मुने वचने अत्र स्थेयमित्याज्ञारूपे तपोवने तदाश्रमे च स्थितिं आज्ञानतिलङ्धन वास च आचरति स्म कृतवान् । औपच्छन्दसिकम् ॥ ७२ ॥

 प्रासूतेति । या द्रौपदी सदसि ध्तसभाया असख्या पट्टपटी कौशेयानि प्रासूत अजनयत् सैषा द्रौपदी समागतवतीत्युक्तप्रकारेण सकौतुकानि द्रष्टुमुत्सुकानि अक्षीणि यासा ता सकौतुकाक्ष्य गृहिण्य मुनिपत्य । उटजसीमनि पर्णशालाया वेणीधरा दु शासनवधपर्यन्त धृतवेंणीं वल्कल बस्ते परिधत्ते निजमायेति वल्कलवस अतएव याज्ञसेनी द्रौपदी विस्मित्य आश्चर्यं कृत्वा । ददृशु । असख्येयकौशेयजनन्या अप्यहो नियमाय वल्कलधारणमित्याश्चर्येणापश्यन्नित्यर्थ । अत्र पट्टपटीजनन्या वल्कलधारणस्य विशेषणगल्या साश्चर्यदर्शन प्रति हेतुत्वात्काव्यलिङ्गभेद ॥ ७३ ॥