पृष्ठम्:चम्पूभारतम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
पञ्चम स्तबक ।


 भटेषु घावत्सु भयेन कर्ण क्रुधा हसन्कुञ्जरमञ्जुचार ।
 करेण विस्फारितकालपृष्ठो जगाम शत्रु जगदेकवीर ॥ ५१ ॥
स्वसमाननाभ्यवयवे नटद्रुणाद्धनुषयुतै स[१] युधि देवगायिनाम् ।
अतिरक्तता गलतलैकवर्तिनीमखिले वपुष्यपि चकार सायकै ॥ ५२ ॥
गगने शिरश्चलयत श्रवोञ्चलाद्रलितापि दूरमवतसमञ्जरी ।
पुनरुन्नमद्भिरिषुपक्षवायुभि पुरतोऽभवत्कलह [२]भोजिनो मुने ॥ ५३ ॥


 भटेष्विति । कुञ्जरस्य गजस्य इव मञ्जु भनोज्ञ चार गमन यस्य स । जगति एक मुख्य स चासौ वीरश्चेति वैवक्षिकविशेष्यभावात्समास । कर्ण राधेय भटेषु कौरवसैनिकेषु भयेन धावत्सु पलायमानेषु हसन् एतावदेव भवता शौर्य इति परिहसन् सन् । करेण विस्फारित टङ्करित कालपृष्ठ नाम बनुर्येन तथोक्तश्च सन् । क्त्रुबा शत्रु चित्रसेन प्रति जगाम प्रत्युद्ययौ ॥ ५१ ॥

 स्वेति । स कर्ण स्वेन स्वीयेन नाम्ना समान अभिन्न नाम कर्ण इति सज्ञा यस्य तस्मिन्। अवयवे श्रोत्रे नटन् आकर्षणमोचनाभ्या चलन् गुण मौर्वी यस्य तस्मात् धनुष चापात् च्युतै प्रयुतै सायकै बाणै युधि युद्धे देवगायिना गन्धर्वाणा गलतले कण्ठप्रदेशे एक केवल यथातथा वर्तत इति वर्तिनीम् । ‘एके मुख्यान्यकेवला ’ इत्यमर । अतिरक्तता अत्यन्त मुखर्यादि रागमाधुर्य अतिशोणितत्व च अखिले वपुष्यपि चकार । सकल शरीर रुधिराप्लुत चक्रे इत्यर्थ । अत्र गलमात्रवर्तिनोऽतिरक्तत्वत्वस्याखिलवपुर्व्याप्तिवर्णनात्प र्यायालकार । ‘पर्यायो यदि पर्यायेणैकस्यानेकसञ्जय ’ इति लक्षणात् । स च गानमाधूयशोणितयो रक्तशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति तयो सकर । ‘रक्त कण्ठविशेषे स्यादनुरागिणि रञ्जिते । वाच्यवन्नरुणे क्लीब कुङ्कुमे रुधिरेऽपि च ॥' इति विश्व । ‘नटङ्गुणा कर्णे विकसदञ्जनाम्' इति लिङ्गविभक्तिविपरिणामेन योजनीयमित्यपि प्राहु । मञ्जुभाषिणी ॥ ५२ ॥

 गगन इति । कि च गगने शिर चलयत श्वाधाभि कम्पयत । अत एव कलहभोजिनो मुने नारदस्य श्रवोञ्चलात् श्रोत्राग्रात् दूर गलितापि । अवतसमञ्जरी भूषणगुच्छ उन्नमद्भि ऊर्ध्व प्रसरद्भि इषूणा कर्णबाणाना ये पक्षा कङ्कपत्राणि तेषा वायुभि पुर पुरत नारदस्याग्रे अभवत् अवर्तत । अत्र कर्णावतसमञ्जर्या गलिताया पुनर्नारदाग्रे भवनासबन्धेऽपि सबन्धोक्ति- रूपाया अतिशयोक्ते लोकोत्तर कर्णयुद्धमिति प्रतीतेरलकारेण वस्तुध्वनि ॥ ५३ ॥


  1. ‘सपदि” इति पाठ
  2. ‘जीविनो' इति पाठ