पृष्ठम्:चम्पूभारतम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
पञ्चम स्तबक ।


 जिघ्रशिरस्यवरज मुमुचे हनूमा-
  न्भीमोऽप्यनुष्य विरहासहनोऽश्रुबिन्दून् ॥ ३१ ॥
गच्छतोऽस्य पथि मारुते पुरो गन्धमादनमभूत्कुलाचल ।
वानरेन्द्र इव गाढवीक्षिकावासनाभिरविमुक्तदृक्पथ ॥ ३२ ॥
 अलकेशयोषिदलकेशयै सुमै
  सुरभि प्रमोदसुरभि नभ सदाम् ।
 शिखरे स तस्य महतीमुदग्दिशो
  मणिदर्पणीमिव ददर्श वापिकाम् ॥ ३३ ॥
 यक्षाधिपस्य यशसीव गृहीतदेहे
  दृष्टवा भयादपगते सति हसयूथे ।


इति । उक्खेति शेष । चरणयो आनत प्रणत अवरज भीम चिबुके ओष्ठाधोभागे गृहीत्वा हनूमान् शिरसि जिघ्रन् चुम्बन् सन् मुमुचे गमनाय अनुज्ञातवान् । अपिस्त्वर्थ । भीमस्तु अमुष्य हनूमत विरह वियोग न सहत इत्यसहन सन् अश्रुबिन्दून् सुमुचे ववर्ष । जिघ्रन् हनूमानश्रुबिन्दून् आनन्दबाष्पाणि मुमुचे इति योजना । तथा सति भीमोऽपीत्येककर्मकक्रियान्वयसमुच्चायकोऽपिशब्द खरसता भजत इति केचित् ॥ ३१ ॥

 गच्छत इति । अथ गच्छत अस्य मारुते पथि मार्गे गन्धमादन नाम कुलाचल गाढया अविच्छिन्नया वीक्षिकया दर्शनया या वासना सस्कारा ताभि अविमुक्त दृशो पन्था नयनविषयत्व यस्य तथोक वानरेन्द्र हनूमानिवेत्युत्प्रेक्षा । पुर अप्रे अभूत् । त दृष्टवानित्यर्थ । ‘गन्धमादनमन्ये च' इत्यनु शासनात् गन्धमादनशब्दस्य क्लीबत्वम् । रथोद्धता ॥ ३२ ॥

 अलकेति । स भीम तस्य गन्धमादनस्य शिखरे अलका नाम पुरी तदीशस्य कुबेरस्य योषिता अलके शेरत इति शयै । 'शयवासवासिष्वकालत्' इति सप्तम्या अलुक् । सुमै सौगन्धिकै सुरभि गन्धिला नभ सदा देवाना प्रमोदस्य जलक्रीडादिजन्यस्य सुरभि कामधेनुम्। अत्यानन्ददायिनीमित्यर्थ । उदीच दिश उत्तरस्या दिगङ्गनाया मणिमयी दपणी मुकुरमिव स्थिता महतीं वापिका ददर्श । आरुण्यनैर्मल्यगुणनिमित्ता मणिदर्पणत्वोत्प्रेक्षा । यत्तु ‘स्नानसमये कुबेराङ्गनालकग लितकुसुमै सुरभिं मनोज्ञाम् । ‘सुगन्धे च मनोज्ञे च वाच्यवत्सुरभि स्मृत ’ इति विश्व ” इति नृसिहतन्न, स्वीयसौगन्धिकान्युपेक्ष्य कौबेराङ्गनालककुसुमैर्मनोज्ञत्वोक्तौ पतत्प्रकर्षाख्यदोषापत्तेरिति । मञ्जुभाषिणी ॥ ३३ ॥

 यक्षेति । अथ स भीम । गृहीतदेहे मूर्तिमति यक्षाधिपस्य यशसि कीर्ताविव स्थित इत्युत्प्रेक्षा । हसाना यूथे कुले। दृष्टवा। आत्मानमिति शेष । वीक्ष्य