पृष्ठम्:चम्पूभारतम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
चम्पूभारते


 प्रमोदात्परिपुष्यद्भि प्रतिक्षणमथाङकै ।
 भीमेनाप्यु[१]दपादीव भ्रातृवृद्धिविडम्बना ॥ २८ ॥

 सविनयमेव व्यजिज्ञपञ्च ॥

प्रार्ध्यमानपददर्शन चिरात्परयत पथि भवन्तमग्रजम् ।
विस्मयाम्बुनिघिरेष मेऽघुना वीरवर्य भवतापि दुस्तर ॥ २९ ॥
 
राघवस्य सहजादपि त्वयि प्रेमवृत्तिरधिकेति मे मति ।
यमिनीचरवघोत्सवे यतो लक्ष्मणादधिकमरामग्रही ॥ ३० ॥

 आर्य क्षमस्व मम वागपराधमुग्र -
  मित्यानत चरणयोक्ष्चिबुके ग्रुहीत्वा ।


मुकुलीबभूव मीलति स्म तथा बोधे मोहसक्षये सति करयोर्युग्ममपि मुकुलीबभूव । अञ्जलीबभूवेस्त्यर्थ । अत्रापि तत्ताह्ग्वपुर्दर्शनस्य नयनयुगकरयुगमुकुलनं प्रति हेतुत्वापत्पदार्थहेतुरु कव्यलिङ्ग तस्य च नयनायुगकरयुगयो श्लेषभितिकामे दाध्यसितमुकुलनेनौपम्यस्य गम्यत्वात् केवलप्रकृतास्पदस्य तुल्ययोगिताभेदस्य च दूयो पूर्ववत्सकर ॥ २७ ॥

 प्रमोदादिति । अथ भीमेनापि प्रमोदात् प्रतीक्षण परिपुष्यद्भि वर्धमानै अड्गॉरेव अड्गैरेव भ्रातु हनूमत बृद्धे विडम्बना अनुकरण उदपादि उत्पादितेवेत्युत्प्रेसक्षा । आनन्दसान्द्रोऽभूदित्यर्थ । उत्पूर्वात्पघते कर्मणि लड् ॥ २८ ॥

 सविनयमिति । इदमुत्तरेण सबध्यते ॥

 प्रार्थ्यमनेति । चिरात् प्रार्थ्यमान मया कामयमान पदयो भवदीययो दर्शन यस्य त अग्रज ज्येष्ठ भवन्त पथि पश्यत मे मम एष विस्मय एवाम्बु निघि हे वीरवर्य, भवता समुद्रलङ्घनादप्यधुना दुस्तर तरितुमशक्य । आकस्मिक भवर्ध्शनमत्याश्चर्यकरमिथ्यर्थ । एव सविनय यथा तथा व्यजिज्ञपत् विज्ञापित वान् । अत्राकस्मिककाक्षितार्थसिद्धिवर्णनात् प्रहर्षणालकार ---- ' उत्कण्ठितार्थससि द्धिर्विना यत्र प्रहर्षणम्' इति लक्षणात् । रयोद्धता ॥ २९ ॥

 राघवस्येति ।यत हे वीर , त्व यामिनीचराणा राक्षसाना वधात्मके उत्सवे विषये लक्ष्मणात् सौमित्रे अधिक अश भाग अग्रही गृहीतवनसि । अत कारणात् त्वयि विषये राघवस्य श्रीरामस्य प्रीति प्रेम सहजात् भ्रातर लक्ष्मणमपेक्ष्यापीति ल्यब्लोपे पञ्चमी । अधिका वर्तत इति मे मम मति निश्चय । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थ प्रति हेतुत्वात्काव्यलिङ्गभेद । तेनास्य लक्ष्मणा दप्यधि कबलवत्वप्रतीतेरलकारेण वस्तुध्वनि ॥ ३० ॥

 आर्योति । हे आर्य , उग्र परुष मम मत्सबन्वि वाग्रूप आपराध क्षमस्व ॥


  1. 'अदघाटीव भ्रातु' इति पाठ