पृष्ठम्:चम्पूभारतम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
पञ्चम स्तबक ।


सबहुमान तस्य वचनमाकण्ये ॥

 प्रीतेन तेन पुनरप्यधिप कपीना-
  मूचे तथा यदि भवानघुनार्थयेऽहम् ।
 कर्तु तनु नयनयो पथि [१]तावकीना
  तत्तादृशीमुदधिपल्वलतासवित्रीम् ॥ २५ ॥
इत्युक्तोऽय प्रवृद्धोङ्गैऽर्हेलया रुरुधे निजै ।
वैमात्रेयस्य तस्येव मार्ग स[२] द्युसदामपि ॥ २६ ॥
त्रस्तस्य तद्वपुरुदीक्ष्य सजातिशङ्कि-
  मैनाकसशयकुठारितपक्षलोपम् ।
 मोहे यथा नयनयोर्मुकुलीबभूव
  बोधे तथैव करयोरपि युग्ममस्य ॥ २७ ॥


 सबह्विति । तस्य हनूमत वचन पूर्वोक्त सबहुमान यथातथा आकर्ण्येत्युत्तरेण सबन्ध ॥

 प्रीतेनेति । प्रीतेन अतिस्तुष्टेन तेन भीमेन हे कपिश्रेष्ठ, भवान् तथा यदि रामदूत्तर्हि तत्तादृशी अनुपमा उदधे समुद्रस्य पल्वलताया पल्वलभावस्य सवित्री जननीम् । खस्यातिमहत्त्वेन तस्यात्यल्पत्वसपादयित्रीमिति यावत् । तावकीना तव सबन्धिनीम् । युष्मदस्मदोरन्यतरस्या खञ्च' इति खञि ‘तवकममकावेकवचने’ इति तवकादेश । खस्येनादेशश्च। तनु शरीरं पुन अधुना नयनयो पथि मार्गे कर्तुम् । द्रष्टुमिति यावत् । अह अर्थये याचे । इति कपीनामधिप ऊचे उक्त । कर्मणि लिट् ॥ २५ ॥

 इतीति । इत्युक्त अय हनूमान् हेलया विलासेनैव । न तु यत्नेनेत्यर्थ । निजै आत्मीयै अङ्गै प्रवृद्ध सन् विरुद्धाया मातुरपत्यस्य वैमात्रेयस्य मातृसपत्रीपुत्रस्य तस्य भीमस्यैव मार्ग न रुरुधे न रुद्धवान् । कितु द्युसदा स्वर्गवासिनामपि मार्ग रुरुधे । अत्र हनूमतोऽङ्गवृद्धे भीमदिविषदुभयमार्गरोधहेतुत्वात् पदार्थहेतुक काव्यलिङ्गम् । तथा द्वयोर्मार्गयो प्रकृताप्रकृतयो रोधरूपधर्भैक्याहीपझळकारश्च । तयोरभिन्नपदबोध्यदेकवाचकानुप्रवेशसकर ॥ २६ ॥

 त्रस्तस्येति । समाना अभिन्न जाति धर्म पक्षयुक् पर्वतखरूप यस्य स सजाते स इति शङ्का वितर्क अस्यास्तीति तच्छङ्किन । मत्वर्थीय इनि । मैनाकस्य गिरे य सशय किमय' माइकू कश्चित्पर्वतो वा न वेत्यात्मक तस्य कुठार इवाचरित कुठारित । तन्निवर्तक इति यावत् । उपमानादाचारार्थक्किबन्तात्कर्तरि क्त । पक्षयोर्दूयोरपि लोप अदर्शन यस्य तथोक्त तस्य हनूमतो वपु अत्यद्भुत उदीक्ष्य दृष्टवा त्रस्तस्यास्य भीमस्य मोहे चित्तविभ्रमे सति नयनयोर्युग्म यथा


  1. ‘तावकी ता’ इति पाठ
  2. ‘दिविषदामपि’ इति पाठ