पृष्ठम्:चम्पूभारतम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
चम्पूभारते


पुरि वज्रिण सुरनुतिप्रसरत्पुलकावमग्रभुजचापकिण ।
मनसे स पञ्च शरदोऽप्सरसा वसति स्म पाञ्चशरदो विजय १४

तस्य वृ[१]त्तिमधिगम्य लोमशाद्धर्मजोऽपि मुदित सहानुजै ।
प्राप्ततीर्थमुनिसेवन क्रमात्पावन बदरिकावन ययौ ॥१५॥

तत्र ब्रह्मपरायणैर्मुनिग[२]णै ससेव्यमानान्तिकौ
 सध्र्यञ्चौ यमिनौ निरीक्ष्य स नर नारायण चाख्यया ।
अङ्गेनानिश[३]मन्तरेण महतीमेका क्षमा सस्पृश-
 न्बाह्मैरष्टमिरङ्गकैरपि परा पस्पर्श पार्थ क्षमाम् ॥१६॥


भाव । अत्र हतरिपुप्रत्यागताजुनावलोकनहर्षस्य इन्द्राङ्गे तत्ताघ्गानन्दाश्रुसिक्तहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् । द्रुतविलम्बितम् ॥ ९३ ॥

 पुरीति । अप्सरसा मनसे पञ्चशर मन्मथविकार च ददातीति पञ्चशरद स विजय अर्जुन सुराणा नुतिभि स्तोत्रै प्रसरत्सु अङ्कुरत्सु पुलकेषु अव मग्रा लीना । तैरन्तहिता इति वा । भुजयोश्चापेन किणा यस्य तथोक्त सन् । वज्रमायुधमस्यास्तीति वज्रिण इन्द्रस्य पुरि स्वग पञ्च शरद सवत्सरान् वसति स्म । प्रमिताक्षरा ॥ ९४ ॥

 तस्येति । धर्मज युधिष्ठिरोऽपि अनुजै भीमादिभि सह लोमशात्राम् मुने ज्ञातार्जुनवृत्तान्तात् तस्य अर्जुनस्य वृत्तिं स्वर्गे निवास अविगम्य ज्ञात्वा मुदित सन् क्रमात् प्राप्त तीर्थाना गङ्गादीना मुनीना व्यासादीना च सेवन भजन येन तथोक्तश्च सन् पावन नरनारायणाश्रमत्वेन जगत्पवित्र बदरिकावन ययौ प्राप्तवान् । रथोद्धता ॥ ९५ ॥

 तत्रेति । तत्र बदरिकारण्ये ब्रह्म जगदधिष्ठानमात्माभित्रमेव पर अयन गति येषा तैर्मुनीना गणै सम्यरू सेव्यमान अन्तिक समीपदेश ययोस्तौ । सहाञ्चत इति सध्र्यञ्चौ अविनाभाविनौ । 'य सहाञ्चति सघ्रयङ् स 'इत्यमर । आख्यया नाम्ना नर नारायण च । नरनारायणाख्यौ इत्यर्थ । यमिनौ मुनी निरीक्ष्य स पार्थ युधिष्ठिर अन्तरेण अन्तर्गतेन अङ्गेन मनसा एका महतीं क्षमा क्षान्तिं अनिश सर्वदा सस्पृशन् सम्यग्वह्नन्नापि बहिर्भवै बाह्मै अष्टभि अढ्गैरेवाङ्गकै करचरणभुजवक्षोललाटै परा अन्या क्षमा भूमिं पस्पर्श स्पृशष्टवान् । साष्टाङ्ग प्रणनामेत्यर्थ । शार्दूलविक्रीडितम् ॥ ९६ ॥


  1. 'वृत्तम्' इति पाठ
  2. 'जनै' इति पाठ
  3. 'आ तरेण' इति पाठ