पृष्ठम्:चम्पूभारतम्.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
चतुर्थ स्तबक ।

यस्माद्वनेचरकुलाधम जल्पसि त्व-
 मेव मन पुलकयन्स्वजनस्य दृप्त ।
तस्मादशयमुपान्तजुष किराया-
 स्ताटङ्कमेव सहसे न कपोलमित्रम् ॥ ८१ ॥
तादृग्वच श्रवणदाहि मुनेर्निशम्य
 सर्वे गणा हृदि रुषा निजिघासवोऽपि
देव्या विलोक्य वदन स्मितगर्भगण्ड
 तूणार्धकृष्टविशिखेन करेण तस्थु ॥ ८२ ॥


पुनरपि कामपि अवच्या गिर बाच एव वक्ष्यमाणप्रकारेण अङ्कुरयामास । उवाचेत्यर्थ ॥

 यस्मादिति । हे वनेचरकुलाधम आरण्यकापसद, दृप्तस्व स्खजनस्य किरात्यादे भन पुलकयन् हर्षयन् सन् यस्मात्कारणादेव उक्तप्रकार जल्पसि वदसि तस्मात् उपान्तजुष समीपवर्तिन्या किरात्या त्वत्पत्न्या ताटङ्क कपोलस्य मित्र सहचारिण न सहसे । कपोल ताटङ्कभूषित न क्षमस एवेत्यर्थ । असशय ध्रुवम् । त्वन्मरणेन तद्वैधव्य जनयसि, त्वामद्याह निहन्मीति वा परमार्थ । वीररसानुगुण्येन प्रास्तुतिकोऽर्थोऽयम् । वास्तवार्थस्तु हे वनेचर, यस्मादेव ‘मृदुबुद्धिरङ्ग-' इत्यादिना कुलाधमेति जल्पसि । मृगहिंसनेन त्यक्तकुलधर्मतया कुलावमत्वेन भा कथयस इत्यर्थ । तस्मात् किरात्या ताटङ्कमेव एक ताटङ्कमात्र कपोलमित्र तद्भूषण न सहसे, कि त्वद्वीरवादमपीदृश तद्भूषण करोषीत्यर्थ । अथवा ताटङ्क कपोलमित्र न सहस एव । कितु त्वद्वीरवादमेवेत्यर्थ । तदाकर्णनकौतुकिन्या कर्णावरणभयात्तत्त्यात्त्याज्यस इति भाव । अत्र भगवत परिहासेऽपि स नानु चित । ‘अपि कुशलिनी प्रेतावासस्थली सहवासिन प्रमथपतय कञ्चिज्जीर्ण सुखी किमु शार्वर । अपि च सुलभा भिक्षाऋत्तिर्जगत्रयनाथ हे न खलु शिथि लप्रान्त कि ते ’ गजाजिनकम्बल ॥' इत्यादौ बिहल्णादिभि माहेश्वरस्तुतिषु तस्यापि प्रदर्शितत्वादिति ॥ ८१

 तादृगिति । तादृक् उक्तविव श्रवणे दहतीति तद्दाहि कर्णकठोरम्। ताच्छीलिको णिनि । मुने अर्जुनस्य वच निशम्य सर्वे गणा प्रमथा रुषा कोपेन हृदि मनसि निहन्तुमिच्छव निजिघासवोऽपि सन्त स्मित गभ मध्ये ययोस्तौ स्मेरौ गण्डौ कपोलौ यस्य तत् देव्या पार्वत्या वदन विलोक्य तूणात् निषङ्गात् अर्घ कृष्ट विशिख बाण येन तेन करेण उपलक्षिता तस्थु । देव्या अपराधभयादिति भाव । अत्र पुत्रवत्सलदेवीस्मेराननावलोकनस्य विशेषणगत्या गणाना बाणमोचनौदासीन्य प्रति हेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ८२ ॥