पृष्ठम्:चम्पूभारतम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
चतुर्थ स्तबक ।

'तत्र खलु'

 आपाद्लम्बिजटमातपमात्र[१]भक्ष-
  मूर्घ्वीभवद्भुजमुदारतप कृशाङ्गम् ।
 दृष्टयानुगृह्य कुरूवीरमुनीन्द्रमेन
  त्रेधा बभूव सुतवत्स्लता भवान्या ॥ ७२ ॥

क्षोद्यन्नथ मही खुरपातै कोऽपि कोपकुटिलो वनकोल।
घोरघूत्करणघोणमुपागात्कुक्षिमाश्रममुव कुरुसूनो ॥ ७२ ॥
 त वीक्ष्य रौद्रवपुष मृगशावकेषु
  त्रासाद्विशत्सु कटिलम्बितवल्कभागान् ।
 पर्याकुले कलकलैरपि पक्षिजाले
  पर्थो निवृत्य नियमाज्जगृहे शरासम् ॥७३॥


"भव जगदीश्वर" इत्यादय ययोस्तौ। जगत आदिमौ प्रतमौ दपती माया किरातौ सनियम यथातथा उपासीनस्य उपविष्टस्य शुनासीर इन्द्र तत्सुतस्य अर्जुनस्य तपोवनसीमान शनै शनै आसीदता प्रापतु ॥

 तत्रेति।तत्रार्जुनतपोवने । खल्वित्युत्तरेण सबन्घ ॥

 आपादेति । आपाद पादपर्यन्त लम्बिन्यो जटा यस्य तम् । आतपमात्र भक्ष आहारो यस्य तम् । ऊर्ध्वीभवन्तौ उपरिष्टात् प्रसृतौ भुजौ यस्य तम् । उदारेण महता तपसा कृश अङ्ग शरीर यस्य तम् । एन कुरुवीरमुनीन्द्र अर्जुनमुनीन्द्र ध्ष्टया अनुगृह्य । सानुग्रह ध्ष्टवेत्यर्थ। भवस्य शभो पत्न्य भवान्या पर्वत्या । 'इन्द्रवरुण-' इत्यादिनानुक् । सुतवत्सलता पुत्रवात्सल्य त्रेवा त्रिप्रकार वभूव । कुमारगणनाययोरिव अस्मिन्नपि पुत्रवात्सल्य चकारेत्यर्थ ॥ ७१ ॥

 क्षोदयन्निति। अय कोपेन कुटिल क्त्रूर कोऽपि अनिर्देशय वने कोल वराह । 'वराह सूकरो घृष्टि कोल' इत्यमर । खुराणा शफाना पातै न्यसै महीं भुव क्षोदयन् चुर्णयन् सन् । 'क्षोभयन्' इति पाठेऽपि उत्त एवार्थ । घोर भयकर घुत्करण घुरघुरेति शब्द यस्या ताध्शी घोणा प्रोथ नासिकाधोभाग यस्मिस्तत्तथा कुरुसूनो अर्जुनस्य अश्रमभुव कुक्षिं आक्ष्रममद्यभागं प्रति उपागात् आगतवान् । कुतोऽपीति शेष । गमे कर्तरि लुड ॥ ७२ ॥

 तमिति । रौद्र दारुण वपु यस्य तथोक्त चनवराह वीक्ष्य मृगशावकेषु बालमृगेषु त्रासात् भयात् कटया लम्बितान् वल्कस्य वल्कलस्य भागान् भङ्गीभूतप्रदेशान् विशत्सु । तत्र निलीयमानेषु सत्सू इत्यर्थ । पक्षिण जाले समूहेऽपि ।


  1. 'भक्ष्य' इति पाठ