पृष्ठम्:चम्पूभारतम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
चम्पूभारते


वन तत काम्यकमेत्य तेषु वसत्सु भीमस्तु नियोdध्दुकामम् ।
कि[१]र्मीरसुग्र कुणपाशनेन्द्र क्षिप्र तदाहारदशामनैषीत् ॥ ५० ॥
ततश्चर[२]न्दैतवने स सार्धु वध्या कद्ध्वालसतामबुद्धवा ।
मूलानि सर्वस्य शुभस्य भूपो मूलानि जग्राह मुनीन्द्रसघात् ॥ ५१ ॥
तत्राथ ते सत्यवतीसुतस्य पादारविन्दात्प्रविसृत्वरीभि ।
नखप्रभाभिर्नवपुष्प[३]पर्रीङक्तीर्जटालताना जनयाबभूवु ॥ ५२ ॥
तस्मिन्कवौ तापसयूथनाथे स्वाती[४]
मथाजग्मुषि वासभूमिम् ।
तेषामतिक्षामतया युताना शुचाभिदेशेष्वतिवृष्टिरासीत् ॥ ५३ ॥


 वनमिति । ततस्तेषु पाण्डवेषु काम्यक नाम वन अरण्य एत्य वसत्सु सत्सु भीमस्तु नियोध्दु बाहुयुद्ध कर्तु कामो यस्य त उग्र भयकर किर्मीरे नाम कुणपशव अशन येषा तेषामिन्द्र राक्षसश्रेष्ठ तस्य राक्षसस्य आहार शव तस्य दशा मवस्था क्षिप्र आगमनक्षण एव अनैषीत्। अवधीदित्यर्थं ॥ ५० ॥

 तत इति । स भूपो धर्मराज कदध्वनि कापथे । कण्टकशर्फ़रादिसकुलमाग इति यावत् । अलसता श्रम अबुदवा अविचार्य । महोदयहेतुत्वादिति भाव । वध्वा सार्व द्रौपद्या सह तत काम्यकवनात् चरन् निर्गच्छन् द्वैते नाम वने मुनीन्द्राणा सङ्घात् सर्वस्य शुभस्य मूलानि मुख्यकारणानि मूलानि कन्दान् जग्राह । आतिथ्य प्राप्तवानित्यर्थं ॥ ५१ ॥

तत्रेति । अथ ते पाण्डवा तत्र द्वैतवने सत्यवतीसुतस्य व्यासस्य पादार विन्द पादपद्ममिव तस्मात् प्रकर्षेण बिर्चरीभि प्रसरणशीलाभि । ‘इण्नशजि मतिभ्य व्करप्' इति व्करपि पित्वातुकू । नखाना प्रभाभि जटा एव लता तासा नया पुष्पाणा पङ्क्ती जनयाबभूवु जनयन्ति स्म । तत्पादयो प्रणेमुरि त्यर्थ । रूपकालकार ॥ ५२ ॥

 तस्मिन्निति । अथ तापसयूथस्य मुनिवृन्दस्य नाथे तस्मिन् कवौ पण्डिते । ब्यास एव शुक इति श्लिष्टरूपकम् । ‘कवि काव्यकरे शुत्रेक् पण्डिते जलपक्षिणि’ इति विश्व । वासभूमि निजावासस्थानमेव स्वाती नक्षत्रविशेष प्रति आजग्मुषि प्राप्तवति सति । खातीनक्षत्रस्य तुलाराशिघटकत्वात् ‘तुलाधृषभयोर्मुगु’ इति शुक्रस्य तदधिपतित्वोतेश्च वासभूमिमित्युक्तम् । शुचा दु खेनैव अतिक्षामतया अनावृष्ट्या अतिकार्थेनेति च युताना सहिताना तेषा पाण्डवाना अक्षीण्येव देशा तेषु अतिपुष्टिरासीत् । स्वातीगते शुक इवातिदृष्टि’ इत्यादिप्रसिद्धेरिति भाव । आपदि बन्धुदर्शने महान्तोऽपि बाष्पायन्त इति परमार्थ । समस्तवस्तुवर्ति सावयवरूपकम् । ‘खातीमथाजग्मुषि’ इत्येव पाठ । इवकारपाठस्तु प्रक्रान्तसावयवरूपकभङ्गापत्तेरुपेक्ष्य ॥ ५३ ॥


  1. ‘किम्मीर' इति पाठ
  2. ‘चिरम्' इति पाठ
  3. ‘पङ्झिम्’ इति पाठ
  4. ‘इव' इति पाठ