पृष्ठम्:चम्पूभारतम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
चम्पूभारते


उत्थायाथ क्षितीन्द्र क्षणमपि धरणौ स्थातुमस्या[१] मयुक्त
 प्रत्यर्थिस्वीकृतायामिति सह सहजै सत्यसध सजानि ।
पाणौ [२]क्षत्तुर्निधाय प्रसुवमतितरामन्तरुत्तप्यमाना
 पद्भ्या प्रापदूनानि व्यथितहृदमुचत्पौरलोकस्तु दृग्भ्याम् ॥ ४७ ॥

 कान्तारव[३]र्त्भनि मृगा पुरतो निषण्णा
  शान्ताकृते सधनुषोऽपि निषङ्गिणोऽपि ।
 उत्थाय तस्य पटुमर्मरचारु चीर
  रोमन्थलोलचिबुकेन मुखेन जिघ्रु ॥ ४८ ॥
परागपूर्णे पथि तस्य पादरेखा घटस्य प्रतिमा मनोज्ञा ।
भक्तयोपनीता वनदेवताभि पाद्योदकुम्भा इव जाग्रति स्म ॥ ४९ ॥


 उत्थायेति ।अथ पराजयानन्तर सत्यसध तथ्यप्रतिज्ञ अत एव क्षितीन्द्र धर्मराज प्रत्यर्थिभि शत्रुभि खीकृताया अर्थिन अर्थिन प्रत्यथि खीयत्वेन कृता यामिति च । अस्या धरणौ । राज्य इत्यर्थ । क्षणमपि स्थातु अयुक्तम् । इत्या लोच्येति शेष । उत्थाय अन्त मनसि अतित्तरा भृश उत्तप्यमाना खिद्यमाना प्रसुव मातरं क्षत्तु विदुरस्य पाणौ निधाय हस्ते समर्प्थ सजानि सभार्य सन् सहजै सोदरैर्भीमादिभि सह पभ्धा पादाभ्याम् । पादाचारेणेति यावत् । वनानि अरण्यानि प्रापत् प्राप्तवान् । व्यथित दु खित हृत् मन यस्य स पौर लोक पुरजनस्तु दृग्भ्या वनानि अक्ष्रुजलानि अमुचत् । दु खाद्रुवरोदेत्यर्थ । आप्नोते कर्तरि लुड्। स्रग्वरा ॥ ४७ ॥

 कान्तारेति । कान्तारवर्त्मनि अरण्यमार्गे पुरत अग्रे निषण्णा उपविष्टा मृगा हरिणा उत्थाय सधनुषोऽपि निषङ्गोऽस्यास्तीति निषङ्गिणोऽपि शान्ता शमप्रधाना आकृति आकार यस्य तस्य धर्मराजस्य चीर वल्कल रोमन्थेन चर्वितचर्वणेन लोल चिबुक ओष्ठाधोभागो यस्य तेन मुखेन वक्त्रेण पटुना स्फुटेन मर्मरेण शब्देन चारु रमणीय यथा तथा जिघ्रु चुचुम्बु । जिघ्रते क्र्तरि लिट् । ‘अथ मर्मर । खनिते वस्त्रपर्णानाम्' इत्यमर । अत्र शान्ताकृतित्वस्य विशेषणगत्या चुम्बनहेतुत्वात्पदार्थहेतुक काव्यलिङ्गम् ॥ ४८ ॥

 परागेति । परागेण मृदुरजसा पूर्णे पथि मागें आरण्यके घटस्य प्रतिमा सदृश्य मनोज्ञा रमणीया तस्य धर्मराजस्य पादयो रेखा कलशरेखा वन देवताभि भत्या उपनीता पाद्यस्य पादोदकस्य उदकुम्भा जलघटा इवेति तादर्घ्थे षष्ठीसमास । ‘मन्थोदक-' इत्यादिना उदकशब्दस्य उदादेश । जाश्रति स्स रेजु । उत्प्रेक्षा ॥ ४९ ॥


  1. ‘न युक्तम्’ इति पाठ
  2. ‘देवु” इति पाठ
  3. सीमनि’ इति पाठ