पृष्ठम्:चम्पूभारतम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
चतुर्थ स्तबक: ।


याज्ञसेन्या शापेन च भयात्तगन्धाभ्यामन्धदपतिभ्या यथापुर राज्य ग्रत्यर्प्य हरिप्रस्थ प्रस्थापितो युधिष्ठिर पुनरपि कृतमन्त्रैरमित्रैर[१]यमाहूतमात्रोऽर्धपथादिधिना गलहस्तिकया विनि[२]वर्तित इव तामेव सभा प्रत्यावर्तत ॥

 भूताभिविष्ट इव बोधवता वरोऽपि
  भूयोऽपि धर्मतनय सह सौबलेन|
 आधत्त देवनविहारमनार्यजुष्ट्-
 मा[३]द्यक्षर विजहदेव पणोऽपि [४]योऽभूत् ॥ ४५ ॥
कितवे शकुनौ वशवदान्किरति स्वेन करेण पाशकान् |
विजयेन सदा पुरस्कृतोऽप्यभवत्तेन स पृष्ठत कृत ॥ ४६ ॥


कृत मन्त्र आलोचन एव निकृता एते नास्मान् क्षमन्ते तत्पुनर्द्यूतेन वन नेष्याम इत्याकरक यैस्तैरमित्रै शत्रुभि दुर्योधनादिभि पुनरप्याहूतमात्र आकारित सन्नेव | न किविदालोचयन्नेव सन्निति यावत् | विधिना दैवेन(कर्त्रा) गले कण्ठे हस्त निक्षिप्य चोदनात्मिका चेष्टा गलहस्तिका तया(करणेन)अर्धपथात् निवर्तित प्रत्यावर्तित इवेत्युय्प्रेक्षा|तामेव सभा द्यूतशाला प्रत्या वर्तते पुनरागतवान् | अत्र भयात्तगन्धताया विशेषणगत्या राज्यप्रत्यर्पणहे तुत्वात् पदार्थहेतुक काव्यलिङ्गम्| उत्प्रेक्षया ससृज्यते | अन्धदपतीभ्यामित्यत्र गान्धार्यन्वस्य पत्युर्भावमनुसरन्ती पट्टेनाक्षिणी पिधाय यावज्जीवमन्ध्या बभूवेति पौराणिकी कथानुसधेया ॥

 भूतेति|बोधवता र्क्तव्यार्क्तव्यकोविदाना मध्ये वर श्रेष्ठोऽपि वर्मत नय भूतेन पिशाचेन अभिविष्ट उन्मादित इव भूय पुनरपि सौबलेन शकुनिना सह अनार्यै खलै जुष्ट सेवितम् | आयैंर्जुष्ट न भवतीति वा | देवनविहारं अक्षक्रीडा आधत्त चक्रे|यो देवनविहार एव आद्यक्षर देकार विजहत् त्यजन् सन् | 'नाभ्यस्ताच्छतु' इति नुमभाव | पण ग्लहोऽपि वनविहाररूप अभूत् | त देव नविहारमिति सबन्ध | वाच्यवाचकयोभेदाभिमानान्नावाच्यवचनदोष ॥ ४५ ॥

 कितव इति | कितवे अक्षविधानिपुणे शकुनौ वशवदान् स्वाघीनान् पाशकान् अक्षान् स्वेन स्वीयेन करेण किरति प्रचारयति सति विजयेन जयेन अर्जुनेन चा सदा पुरस्कृत अग्रे क्रुतोऽपि पूजितश्च सन्निति च | स धर्म राज तेन विजयेन पृष्ठत कृत पराजित अवमानितश्च अभवत् | विरोधाभास | वैतालीयम् ॥ ४६ ॥


  1. 'आहूतमाश्रोऽयम्' इति पाठ
  2. 'निवर्तित' इति पाठ
  3. 'आद्याक्षरम्' इति पाठ
  4. 'स' इति पाठ ।