पृष्ठम्:चम्पूभारतम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८'
चम्पूभारते


 त्व ततस्तु सुखमात्मसयुतै सोदरै सद्दशसख्यका स्मा।
 नीरराशिहरिनीलमेखला नि सपत्रमनुभुड्रक्ष्व सोदिनीम्॥ २५ ॥
 इत्त्थकार रहसि क[१]ल्पिते कैतवदुरध्वे तावुभावप्यनुघावितु
दिव्यचक्षुषा तेनान्धेन वसुधराधिपतिना नवमणिमण्डपिकाप्रवेशोत्सवन्याजादाहूत सानुजो [२]धर्मज कुरुपत्तनमुपेत्य बन्धुतया
प्रत्युद्र्म्यमानो दुस्तर भाविवनवासघर्षमेकैकेन[३] प्रणिपातपुप्येन सुप्रतर करिष्यन्निव पितृव्य द्वाद्शकृत्व पादयो प्राणसीत् ॥
 अवभृथाम्बुकणैरिव नूतनैरधिगतामथ [४] जालकमौक्तिकै ।
 स्वकबरी द्रुपदस्य सुतापि सा सुबलजापदयो [५]समनीयत ॥ २६ ॥


 त्वमिति। तत पाण्डवानामुक्तद्वयान्यतरप्राप्त्यनन्तर त्व तु नीरराशि सभुद्र एव हरिनीलमेखला इन्द्रनीलमयकाश्री यस्यास्ता मेदिनीं भुमिं आत्मना सयुतै सोदरै अनुजै। सद्दशी तुल्या सख्या शतखत्मिका यासा ता सद्दश- सख्यका। समा शतसवत्सरान्। शैषिक कपूप्रत्यय । 'आपोऽन्यतरस्याम्' इति वैकल्पिको हस्व। नि सपत्न नि शत्रुक अनुभुड्क्ष्व पालय। भुजेर्विघ्यार्ये लोट्। रथोद्धता॥ २५ ॥

 इत्थमिति। रहसि इत्यकार उक्तप्रकारम् । आलोचन कृत्वेत्यर्थ। 'अन्ययैवक्थमित्थसु सिद्धाप्रयोगक्षेत्' इतीत्यमुपपदात्करोतेर्णमुल् । कल्पिते । शकुनिदुर्योघनाम्यामिति शेष। कितवस्य भाव कैतब तस्मिन्नेव दुरध्वे कुमार्गे । 'वूर्तोक्षदेवी- कितव' इत्यमर। तावुभौ शकुनिं दुर्योधनमपि अनुघावितु अनुसृत्य वेगेन गन्तु दिव्य ज्ञानमय चक्षु यस्य तेन । ताभ्या दुष्टभाव गमितेनेत्यर्थ। अन्धेन बसुधराधिपतिना घृतराष्ट्रेण नवाया धूतार्थ निर्मिताया मणिमग्या मण्डपिकाया सभाया प्रवेशोत्सवस्य व्याजात् व्याज् कृत्वा । त्यब्लोपे पञ्चमि। आहूत सानुज धर्मज युधिष्टिर कुरूपत्तन हास्तिनपुर उपेत्य वन्धुतया बन्धुसमूहेन । क्ष्युद्नम्यमान क्रियमाणप्रत्युत्थान सनू। दुस्तरं तरितुमशक्य भाविनि धूते पराजयेन भविष्यति वनवासे एकैक वर्ष सवत्सर एकैकेन प्रणिपातेन यत्पुण्य तेन सुप्रतर करिष्यन् कर्तुमिच्छन्निवेत्युत्प्रेक्षा। पितृव्य पितृभ्रातर धृतराष्ट्र पादयो द्वाद्शकृत्वा द्वादशवार प्राणसीत् प्रणतवान्। प्रपूर्वान्नभते कर्तरि लुड् ॥

 अवभृथेति। अथ सा द्रुपदस्य सुता द्रौपधपि नूतनै प्रत्यग्रै अवमृथस्य राजसूयावभृयस्नानस्य सबन्धिभिरम्बुकणैरिव स्थित जालके नाम केशभुषणे भौक्तिकै अधिगता सगता खस्य कवरी केशपाश सुबलजाया गान्धार्या पद्यो समनीयत प्रापयति स्म। नमक्ष्चक्त्र इत्यर्थ । अत्र धावल्यगुणनिमित्ता भौक्तिकेघ्ववसृथाम्बुबिन्दुत्वोत्प्रेक्षा ॥ दुतविलम्बित वृत्तम् ॥ २६ ॥


  1. 'कल्पितकैतव' इति पाठ
  2. 'धर्मानुज' धर्मात्मज' इति पाठौ
  3. 'एकैक' इति पाठ
  4. 'मौक्तिकजलकै' इति पाठ
  5. 'समनीनयत्' इति पाठ