पृष्ठम्:चम्पूभारतम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
प्रथम स्तबक ।

मदघूतविषाणमण्डलाग्रे महिषौघे निच [१]रवान मण्डलाग्रम् ॥ २३ ॥
 तन्न चित्रमवनीपतेस्ततक्ष्चन्द्रहासपतन चकार यत् ।
 पोषितेषु वनमघ्यचर्यया पुण्डरीकनिवहेषु मीलनम् ॥ २४ ॥
गहनमस्तशरारुमृगव्रज कृतवताप्यमुना जविवाजिना ।


कृतान्तवाहनेन यममहिषेण सहैव वास कुरुत विदद्धवभ् । इत्युक्तप्रकारेण । आ ज्ञाप्येवेति शेष । अतएव गम्योत्प्रेक्षा । मदेन धूत कम्पित विषाणमण्डलस्याग्र यस्य तस्मिन्महिषाणा ओघे समूहे मण्दलाग्र करवाल निचखान । महिषानवधी दित्यर्थ । वृत्त वैतालीयभेदमौपच्छन्दसिकम्-----'पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिक सुधीभिस्क्तम्' इति लक्षणम् । शेषमुक्तादन्यल्लक्षण तथा वैतालीयवदेवेत्यर्थ ॥ २३ ॥

 तदिति । तत अवनीपते पाण्डोश्चन्द्रहासस्य खङ्गस्य पतन प्रवेश (कर्तृ) चन्द्रहासक्ष्चन्द्रिका तत्पतनमिति च । वनस्यारण्यस्य जलस्य च मध्ये चर्यया जीव नेन पोषितेषु ववितेषु पुण्डरीकाणा व्याघ्राणा श्वेताम्बुजाना च निवहेषु । 'व्याघ्रेऽपि पुण्डरीको ना सितच्छत्रे सिताम्बुजे' इत्यमर । मीलन मृति मुकुलन च । 'मृति सस्था निमीलनम्' इत्यमर । चकारेति यत् ,तन्न चित्रम् । सर्वस्य स्वाभाविक चे ष्टित न चित्रायेति भाव । अत्र चन्द्रहासवनपुण्डरीकमीलनशब्दवाच्याना खङ्गा रण्यव्याघ्रमृतीना चन्द्रिकाजलकमलमुकुलनाना च क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयोत्क्या राग्नो व्याघ्रवघस्यापि किचित्करत्वेन लोकोत्तरमस्य शौर्यमिति प्रतीतेरलकारेण वस्तुप्वनि । यत्तु 'वनान्यासु सन्तीति वन्यो नद्यस्तासा पति समुद्रस्तत्सबन्धिनश्चन्द्रस्य हासश्चन्द्रिका' इति व्याख्याय 'वनीपतिव्यतिरिक्तराजसबन्धिचन्द्रहासपतनस्य पुण्डरीकमीलनकरण चित्रम्' इति मूलाद्बहि चित्र लिखितवात्रृसिह , तत्तस्यानाघ्रातव्याकरणगन्धस्य न चो द्याय । यत 'तदस्यास्यस्मिन्' इति मतुबर्थे 'अत इनिठनौ' इतीनिप्रत्यये 'ऋन्नेम्यो डीप्' इति डीपि च सति वनिनीत्येवरुपापत्त्या प्रकृतानुपपत्तिर्हतवृत्त त्वाख्यदोषापत्तिश्च स्यात् । किच अवनीपतेरिति व्यस्तस्य समस्तचन्द्रविशेषणत्वे 'ऋद्धस्य राजमातङ्ग' इत्यादिवदप्रयोगतापत्तिरिति । रयोद्धतावृत्तम्---- 'रान्नराविह रथोद्धता लगौ' इति लक्षणात् ॥ २४ ॥

 गहनमिति । गहनमरण्यम् । अस्ता निरस्ता शरारुणा घातुकाना मृगाणा व्याघ्रादीना व्रजा समूहा यस्मिंस्तत्तथोक्त कृतवतापि जवेन युक्तो वाजि अश्वो यस्य तेनामुना पाण्डुना गिरीशस्य हिमवतो दरीषु शेरत इति तथोक्ता हरय सिंहा ममृगिरेऽन्विष्टा । मृगे कर्मृणि लिट् । अत्र 'दरीशया ममृगिरे' इत्युक्त्या सिंहा अप्यस्माद्भीता क्कचिल्लीना इति शौर्योत्कर्ष । अत्र जववाजीव जववाजी


  1. 'निजघान' इति पाठ