पृष्ठम्:चम्पूभारतम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
चतुर्थ स्तबक ।


अन्धभूपतनयोऽपि बलोघैर्हास्तिन् पुरमवाप्य विलक्ष ।
सौबलि गिरमसौ बलवन्त दुर्विचाररचनासु चचक्षे ॥ २७ ॥
 अग्नेरपत्यमिति हेम यदाहुरेत-
  न्मिध्या न मातुल विरोधिमखेऽनुभूतम् |
 तत्स्मर्यमाणमखिलक्षितिपोपनीत
  नक्तदिव दहति चित्तमिद यतो मे ॥ १८ ॥
 वल्गत्कुच परिजहास सभावलोके
  मा द्रौपदी मणिभुवि स्खमलित यदुञ्चै |
 तत्साधुजातमिति वक्तुमिव स्नुषा स्वा
  मत्प्राणवायुरयमुत्क्रमणेच्छुरास्ते[१] ॥ १९ ॥


मक्षुणि शोणिते इति विक्व | पुरा क्रुष्णावासात् पूर्व अनुभुत स्वीकृत कुशस्थलीति नाम यस्यास्ता पुरी अधुना द्वारकानाम्नी प्रति प्रतम्ये प्रस्थितवान् | 'अनुमावयितुमना इव' इति पाठेऽप्युक्त एवार्थ | 'पौरवन्त पौरव तम्' इति कचित्पाठ | पौरा एवास्य सन्तीति पौरवन्त पौरमात्रशेषमित्यर्थको व्यर्थविशेषणत्वादुपेक्ष्य ॥

 अन्धेति | असौ अन्धभूपतनयोऽपि दुर्योधनोऽपि बलाना चतुरङगाणा ओघै वुन्दै हस्तिना निर्मित हास्तिन पुरमवाप्य विलक्ष वर्मराजैक्ष्वर्य इष्टवा विस्मयान्वित सन् दुर्विचाराणा दुरालोचनाना रचनासु करणेषु बलवन्त समर्थ सुबलस्यापत्य सौबल शकुनि प्रति गिर वाच वक्ष्यमाणा चचक्षे उक्तवान् | चष्टे कर्तरि लिट् | स्वागता ॥ १७ ॥

 अग्नेरिति | हे मातुल मातृभ्रात शक्रुने, हेम सुवर्ण अग्नेरपत्य अग्निजन्यमिति यदूक्यमाहु | जना इति शेष | एतदूक्य न मिथ्या नानृतम् | यत कारणात् अखिलै क्षितिपै राजभि उपनीत समपित तेम्य करत्वेनानीतमिति वा | विरोधिनो ज्ञाते धर्मराजस्य मखे राजसूये अनुभूत इष्ट तदिदै अग्निजस्त्र हेम स्मर्यमाण सदेव | मयेति योज्यम् | मे मम चित्त नक्तदिव रात्रिंदिवम् | 'अचतुर-' इत्यादिना निपात | दहति | चित्तससताप जनयतीत्यर्थ | ततो न मित्येति योज्यम् | अत्र 'कारणगुणा हि कार्यगुणानारभन्ते' इति न्यायात् 'आत्मा वै पुत्रनामासि' इति क्षुतेर्वा | अत्र प्रसिध्यमानतापकत्वप्रतिपादकोत्तरवाक्यार्थेन हेम्रोऽग्निजन्यत्वसमर्थनाद्वाक्यार्थहेतुक काव्यलिङगम् | मनोव्ययादाहयो क्ष्लेषभित्तिकाभेदाध्यवसाखमूलातिशयोत्तयनुप्राणितमिति द्वयोरङगाङ्गिभावेन सकर ॥ १८ ॥

 वल्गदिति | किच सभाया मणिमयसभाया अवलोके दर्शनसमये मणिभुवि वज्रकुतट्टिमे स्खलित स्थले जल जले स्थल भ्रान्तम् | माम् | इष्टूएति शेष |


  1. एतदनन्तरम् 'तत' इति कचित्