पृष्ठम्:चम्पूभारतम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
चम्पूभारते

[१]हिरवसदुपेत्य तचछ्र्वोभ्या बहुतरकुण्डलनीलरत्नलक्ष्यात् ॥ १५ ॥

अक्ष्लीलवागिह् [२]समाप्तिमती न वेति
 सद्रष्टकाममिव दानववैरिचत्रम् |
कल्पान्ततिग्मकरकल्पमनल्पवेग
 कण्ठे बिभेद् र[३]णकर्मणि दामघोषम् ॥ १६ ॥

 इति तस्य दुर्मतेरायुषा सह समापिते सवनकर्मणि निर्मितावभृथाप्लवनमुपदात्वेन द्त्तपूर्वाणि वित्तान्युतमर्णानिव पुनर्द्विगुणमेव ग्राहितान्सर्वानुर्वीपतीन्प्रस्थापितवन्त पौरव तमनुप्य चैद्य‌निधनोत्सवेन सुदर्शनस्येव [४]स्वपुरचनस्यापि नवास्त्रकणिकार्द्रतामनु[५]भवितुमना इव सनातन पुमान्पुरी पुरानुभूतकुशस्थलीनाभ्नी प्रतस्थे ॥


षाक्षरमण्डलेन निषूरवक्यपृणन्देन सदसि मनसीति वा विकृत स्ष्ट् नाभूत्| तत् तस्मत् कारणात् तत् परुषाक्षरमण्डल उपेत्य शिशुपालात् कृष्ण् प्रथ्यागथ्य तस्य कृष्णस्य श्रवेभ्या कर्णाभ्य बहि बहुतराणा कुण्डलयोनींलरत्नाना लक्ष्यात् व्याजात् अवसत् अवर्त्ततेवेत्युत्प्रेक्षा व्यजकाप्रयोगाद्गम्या सापहवा च |नीचा वमानो न महता कोपाथेति भाव | पुष्पिताग्त्रा ॥ १५ ॥

 अश्लीलेति | नत कल्पान्ततिग्मकरकल्प प्रलयार्कतुल्य अनल्पवेग दान ववैरिणा श्रीकृष्णास्य चक्र ( कर्त्तृ ) इह शिशूपालकण्ठे अश्लीलवाक् निष्ठुरवाक्य समाप्तिमति समाप्ता वा न समाप्तिमतिवेति सद्रष्टु कामो यस्य तथोक्तमिवेत्युत्प्रेक्षा| रणकर्मणि वाक्कलहे दमघोषस्यपत्य दामघोष शिशुपाल कण्ठे बिभेद ॥ १६ ॥

 इतीति | इति उक्त्प्रकारेण दुष्टा मति बुद्धि यस्य तथोक्तस्य तस्य शिशुपालस्य आयुषा जीवितकलेन सह सवनकर्मणि राजसूये समापिते समाप्तिं नीते सति | निर्मि अवभृथे दीक्षान्ते आप्लवन येन तथोक्त् उपदात्वेन उपायन त्वन पुर्व द्त्तपूर्वाणि |स्वस्मा इति शेष | वित्तानि धनानि द्विगुण यथा तथा ग्रहितान्| ग्रहेण्य्रान्तात्कर्तरि क्त| अत एव उत्तमर्णान् ऋणप्रदातघ्निव स्थिवान्| तेषामेव द्त्त्द्विगुणग्राहित्वादिति भाव| सर्वान् उर्वीपतीन् राज्ञ प्रस्था पितवन्तम् | निजनगरेभ्य इति शेष | त पौरव पुरुवश्य धर्मराज अनुज्ञाप्य गच्छा‌मीत्यापृच्छ्य सनातन पुनातन पुमान् पुरणपुरुष कृष्ण चैधस्य शिशुपालस्य निधनेन मरणेन य उत्सव तेन सुदर्शनस्य चक्रस्येव स्वस्य पुरे द्वारकाया जनाना लोचन स्यापि | जात्येकवचनम् | नवाभिरस्त्रकणिकाभि आनन्दाश्रुबिन्दुभि शोणित बिन्दुभिश्व आर्द्रता सेक अनुभवितु द्रुष्ट्रु मनो यस्य् तथोक्त इवेत्युत्प्रेक्षा | 'अस्त्र


  1. 'बहिरिव सदुपेत्य ' इति पाठ
  2. 'समाप्ती' इति पाठ
  3. 'रणसीमनि दामघोषिम् इति
  4. 'पौरजनस्यापि', 'स्वपौरलोचनस्यापि' इति पाठ
  5. 'अनुभावयितुमना' इति पाठ