पृष्ठम्:चम्पूभारतम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
चतुर्थ: स्तबक: ।

वाटे त्रिपथ[१]गापृथातनूजाभ्या नियुक्तो वैमत्रेयैर्भ्रातृभिर्जतुभवनबनसवनेषु पृथक्प्रुथगारधिततया स्वेनाध्यातिध्या[२]यामक्र्यमाणेन वीतिहोत्रेणेव ज्वलता हेमपात्रेणा परिष्क्त्रियमाणपाणितल सहदेवो निखिलभक्तजनकृत्यनिर्व[३]हणभारेणेव[४] निभृतावयव सभ्यलोकलोचनपक्ष्म[५]युगलपङ्क्तिपरस्परवैमुख्यवदान्यरूपकोमलिमान महर्षिजनवलयमध्यमहेन्द्रनीलरत्न चि[६]रतन पुमास स[७]मासाध प्रथममर्घ्येण् परिपूजयाचक्रे ॥

तावत्प्रकोपात्तरलाधरस्य प्रतिक्षितीशानभयानकस्य |
वेदीभुव तत्र विहाय बहिन्क्ष्चेदीशितुक्ष्चित्त्मिवावेश ॥ १४ ॥

सदसि न विकृतो यदच्युतोऽभूत्स तु परुषाक्षरमण्डलेन शत्रो |


यशवाटे राजसूयशालाया त्रिपभगातनूजेन भीष्मेण पृथातनूजेन धर्मराजेन च द्वाभ्या नियुक्त 'कृष्णमग्रे पूज्य' इत्वाज्ञप्त | विरुद्धाया मातुरपत्यै वैमात्रेयै भ्रातृभि भीमार्जुनयुधिष्ठिरै क्रमेण जतुभवने वने खाण्डवे सवने राजसूये च तेषु पृथक् प्रुथक् प्रत्येक प्रत्येक आराधिततया सतर्पितत्वेन स्वेनात्मनापि आति थ्याय पूजनाय आमन्यवमाणेन आहूयमानेन वीतिहोत्रेण अग्निनेव स्थितेनेत्यु त्त्रेक्षा| ज्वलता हेममात्रेण परिष्कियमाण अलक्त्रियमाण पाणितल यस्य स | निस्विलाना भक्तजनाना यानि कृत्यानि कार्याणि काङ्तितानि तन्निर्वहणेन् सपा दनेनैव भारेणेवेत्युत्प्रेक्षा| निमृता निक्ष्चला अवयवा यस्य तम् | सर्वस्मादग्रपू जनेऽप्यनुध्दतमिल्यर्य | सभाया साधु सम्य स चासौ लोक जन तस्य लोच‌नाना यानि पक्ष्म्युगलानि तेषा पङ्लथो परस्परवैमुख्यस्य अनभिमुखत्वस्य | निर्निमेषत्वस्येति यावत्| वदान्यो दाता रूपकोमलिना शरीरसौन्दर्य यस्य तथोक्तम् | निर्निमेषदर्शनीयसौन्दर्यमित्यर्थ | महर्षिजनस्य वलय मण्डलमेव कटकाभरण तस्य मध्ये महेन्द्रनीलरत्नमिति क्ष्लिष्टापरम्परितरूपकम् चरंतन पुमास पुराणपुरुष क्षीकृष्ण समासाध अर्धेण प्रथम सर्वेभ्य आदौ परिपूजयाचके परि पूजितवान् । रूपकोत्प्रेक्षयो ससृष्टि ॥

 तावदिति । तावत् तत्क्षणमेव प्रकोपात् कृष्णस्याग्रपूजनजन्यात् तरलो अधरौ ओष्टौ थस्य तस्य अतएअव त्रतिक्षितीशाना प्रत्यर्थिवाना भयानकस्य भयकरस्य चेदीशितु शिशुपालस्य चित्त वहि यज्ञिय तत्र यज्ञवाटे वेदीभुव आयतनप्रदेश विहाय आविवेशेवेत्युत्प्रेक्षा । 'परवृद्धिमत्सरमनो हि मानिनाम्' हति न्यायदिति भाव ॥ १४ ॥

 सदसीती । यत् यस्मात् स अच्युत कृष्ण्स्तु शत्रो शिशुपालस्य परु-


  1. 'त्रिपथा इति पाठ
  2. 'निमच्यमाणेन' इति पाठ
  3. 'निवार्हभारेण' इति पाठ
  4. ’इव’ इति कचित्
  5. ’युग्म’ इति पाठ
  6. चिरसन् इति पाठ
  7. आसाघ इति पाठ