पृष्ठम्:चम्पूभारतम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
चम्पूभारते


मेदस्विन विपुलखाण्डवभक्षणेन
 देह निज चलयितु शिखिनोऽक्षमस्य ।
उद्गम्य सज्वलितुमुत्तरवेदिकाया-
 मालम्बनाय किल यूपवरोअन्तिकेऽभूत् ॥ ११ ॥
बिम्बेन सङ्ग बिसपुष्पबन्धोर्नाथ कलाना न यथा विदच्चात् ।
तथैव देवास्ततृपुस्तदानीमत्यद्रताना ह[१]विषा विरोषै ॥ १२ ॥
सर्वेषु वरणेष्वपि दातुरस्मात्सप्राप्तवत्स्वर्थमजातशत्रो ।
न वर्ण एकस्तु कदापि लेभे नार्थ क्त्रतूनामिह सार्वभौमे ॥ १३ ॥

 तत्र नानाजनपदमेदिनीवल्लभमल्ल्मुकुटमणिकिरणपल्लविते यज्ञ-


 मेदस्विनमिति । विपुलस्य अतिविस्तारस्य स्वाण्डवस्य वनस्य भक्षणेन मेदस्विनमतिमासल निज देह चलयितु अक्षमस्य असमर्थस्य शिखिन अग्ने । आहवनीयस्येति यावत् । उद्गम्य उत्थाय गत्वा उत्तरवेदिकाया सम्यक् ज्वलि तुम् । अन्तिके । आहवनीयायतनोत्तरवेदिमद्द्य इत्यर्थ । आलम्बनाय किल अवलम्बनायेवेत्युत्प्रेक्षा । यूपवर यज्ञियस्तम्भविशेषु पशुबन्वनीर्थ अभूत् वर्तते स्म ॥ ११ ॥

 बिम्बेनेति । कलाना नाथ चन्द्र बिसपुष्पाणा पद्माना बन्धो सूर्यस्य बिम्बेन मण्दलेन सङ्ग् मेलन यथा न विदघ्यातू न कुर्यात् नथ नदानीं देवा अभ्यादय अत्यद्बुताना हविषा विरोषैरेव । न तु चन्द्रकलामभिरित्यर्थ । ततृपु तुयन्ति स्म । राजसौयिकात्यद्बुतहविर्भक्षणपूर्णोदराणा चन्द्रकलापानप्रसक्तयभावे सार्वकालिकपूर्णबिम्बतया चन्द्रस्य सूर्यबिम्बसङ्ग कलामात्रशेषलभ्य न प्रमज्यत एवेत्यर्थ । अत्र देवाना ताह्शतृप्त्यसबन्धेऽपि सबन्धोत्क्तेरतिशयोक्ति । तया चैष राजसूयो लोकोत्तर इति प्रतीतेरलकारोण वस्तुध्वनि ॥ १२ ॥

 सर्वेष्विति । इह ऋतूना सार्वभौमे राजसूये, वर्णेषु सर्वषु व्राह्मणादिषु आकारद्यक्षरेषु च दातुरस्मादजातशत्रो वमराजदर्य वन अमिघेय च सप्रा प्तवत्यु सत्खपि ।एक नवर्ण नकारस्तु अर्थ धन निषेव चाभिधेय कदापि न लेभे । एको वर्णो न लेभ इति नेति च । 'वर्णो द्विजादौ शुक्लदौ स्म्रुतौ वर्ण तु वाक्षरे,' 'अर्थोअभिधेयरैवस्तुप्रयोजनसम्रुद्दिषु' इत्युभ्यदिप्यमर । अत्र सर्व वर्णसुलभार्थदातृरुपसामग्रीसत्वेऽपि नवर्णस्यार्थप्राप्तिरूपकार्यानुप्त्तेविशेषोत्किर् लकार । स च कुलाक्षरयोनाभिधेययोक्ष्च क्ष्लेषभित्तिकाभेदाध्यवसायमूलातिशयो त्त्यनुप्राणित इति तयोस्तस्य चाङ्गाङ्गिभावेन सकर ॥ १३॥

 तक्षेति । नानाजनपदाना समस्तदेशाना ये भेदिनीवल्लभमल्ला राजक्षेष्टा तेषा मुकुटेषु किरीटेषु मणीन किरणै कान्तिभि पल्लविते रञ्जिते तत्र तस्मिन्


  1. 'इविषामशोषा' इति पाठ