पृष्ठम्:चम्पूभारतम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
चतुर्थ स्तबक ।


प्राग्वशेऽप्युत्त्मे तिष्ठन्प्राग्वश पुनराविशन् ।
कुरीरषिरसा पव्या कुरूवीर स दीक्षित ॥ ८ ॥
[१]ध्रातुमिच्छुरनलो हविरत्र रूच्य-
 मानीलघूमकुलनिर्ग[२]मनापदेशात्।
जग्धान्पुरा जतुनिकेतनभित्तिखण्डा-
 न्कुक्षिस्थितनिव ववाम गुरूनजीर्णान् ॥ ९ ॥
तत्र प्रवर्ग्यजनित दिवि धूमचक्त्र-
 मालक्षन्यते स्म विबुधान्प्रति पावकेन ।
आनाकदुर्वह्ह्विविरर्द्रविणेन वेगा-
 दाव्हानपत्रवलय किल नीयमानम् ॥ १० ॥


इति पाठस्तु षट्कलानियतस्य वैतलीयविषमपादस्य कलाधिक्येन च्छन्दोभ ङ्गदुपेक्ष्य ॥ ७ ॥

 प्राग्वश इति।उत्तमे प्रग्वशे हूविर्गेहे तिष्ठन्न्पीति विरोघ । प्राचां कुरू ययात्यादीना राज्ञा वशे राग्न्या वशे तिष्टक्ष्वेत्यभसा । दीक्षित स कुरूवीर धर्मराज कुरीर जाल शिरसि यस्यास्तया पव्या द्रोपधा सहू प्राग्वश पुन हूविर्गेहू आविशत्र विष्ट्वान्॥८॥

 आघ्रातुमिति।अनल अग्नि अत्र राजसूये रूच्य आखाध हवि आघ्रा तुम् । भक्षितुमित्य्रर्थ । इच्चु सन् । पुरा लाक्षागृह्दाह्समये जग्वान् भाक्षि तान् गुरून् अतिसारान् अत एव अजीर्णान् जाठराग्निना अपक्कान् कुक्षौ स्थितान् । जतुनिकेतनस्य लाक्षाग्रह्स्य भित्तीना खण्डान् आसमन्तान्नीलस्य धूमकुलस्य यन्निर्गमन बहिरूद्रमन् तस्य अपदेशात् व्याजात् ववाम् उद्रिरति स्मे स्युत्प्रेक्षा सापहवा च । अत्र अग्नेरजीर्णजतुगृहभित्तिखण्डवमनोत्प्रेक्षायास्तृतं यस्तबके 'क्षुत्प्रपीड्यति मामपि वीरौ कुक्षिभेत्य' इति खाण्डवदाह्हेतुताया अप्रे क्षुद्वाधायाक्ष्च सदर्भविरोध लूक्ष्मधीगोचर । वसन्ततिलकावृत्तम्॥ ९ ॥

 तत्रेति।तत्र राजसूये प्रवर्ग्येण होमात्मककर्मविरोषेण जनित दिबि आकाशे धूमस्य चत्रू वलयाकृति पृन्दम् । नाकस्य स्वर्गस्य पर्यन्त आनाकं दुर्वह् वोडुम शक्य हविरेव द्रविण धन येन तेन । अत एव पावकेन विबुघान् देवान् प्रति वेगात् नीयमान प्रापयमाण् आह्रानस्य पत्र लेख्यमिवेत्युत्प्रेक्षा । प्रक्रुतिविक्रुति भावाभावात्तादर्थ्ये षष्टीसमास । आलक्ष्यते । स्म दद्रशे । लोकैरिति शेष ॥ १० ॥


  1. 'आस्सातुम्' इति पाठ
  2. 'नीर्गलना' इति पाठ