पृष्ठम्:चम्पूभारतम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
चम्पूभारते

फृत्कृतै क्कचिदध स्थितिचिन्ह बद्वुद हरिरुदस्य निमग्र।
वञ्चयन्प्र[१]तिवधू कचिदूरुस्तम्भमम्बुषु चुचुम्ब वराङ्गया ॥१००॥
 क्रीडती मण्डलीभूय कृष्णयोरप्सु यौवते।
 तटिन्यास्तटयो प्रान्ते ताटङ्के इव रेजतु॥१०१॥


यदूद्वह श्रीकृष्णो निमग्नस्य जलान्तर्लीनस्य जनस्य ग्रहणेषु स्वयग्रहालिङ्ग सुख ग्लह पण कल्पयन्सन्।"ग्लहो द्यूतादिषूत्सृष्टे पणे' इत्यमर। तडिदिव तनुर्यासा तास्तडित्तनू सुदृश सुन्दरी। सलिले।तदन्तरित्यर्थ। सुखात् अना यासादेव अगृन्हाज्जग्राह। ता सुदृशस्तु त नागृण्हन्।गृण्हाते कतरि लङ्। अत्र तडित्तनूरिति सुहग्विशेषणस्य सवर्णवर्ष्मेति हरिविशेषणस्य च सुखेन ग्रहण योगायोगतात्पर्यगर्भत्वात्परिकरद्वय सजातीयत्वेन सस्रुष्टम्। यत्तु 'सुवर्णवर्ष्मा' इत्यपपाठे भ्रमेण 'सुवर्णवदमल वर्ष्म यस्य स' इति नृसिंह, तत्तस्य मूलनिर्मू लकस्य न चोद्यम्,यतस्तथा विशेषणस्य जले कृष्णाग्रहणासमर्थत्वात्सुदृशस्त कुतो नागृह्णन्नित्यत्र हेत्वनुक्तेर्हरे सुखेन ग्रहणापत्तेक्ष्व असमर्थत्वाख्यपददोषापत्तिरिति। कि च सुवर्णस्य अमलत्वेन साम्ये उपमया अप्रसिद्धत्वारयालकारदोषापत्तिरिति च वशस्थपृत्त्म्॥९९॥

 फूत्कृतैरिति।अम्बुषु निमग्नो हरि फूत्कृतैर्भुखमारुतै अध स्थितिचिन्ह जलान्तरावस्थानसूचक वुद्वुद क्वचित् एकत्र उदस्य उत्थप्य प्रतिवधू प्रियाया सपत्नी वञ्चयन् सन् तत्रैव स्थितो नान्तर्मार्गेण तत्सनिधिं गत इति भ्रामयन् सन् इति यावत्। क्वचित् अन्यत्र। वराङ्गया प्रस्तुतोचितनिर्देशोऽयम् । ऊरुस्तम्भ इव त चुचुम्ब। अत्र बुद्बुदोत्पादनक्रियया वराङ्गरुचुम्बनात्मकमर्माप्रकाशनाय हरिणा सपत्नीञ्चन कृतमितियुत्तिरलकार। स्वागता कृत्तम्॥१००॥

 क्रीडतीति।तटयोरुभयो प्रान्ते समीपे अप्सु जलेषु मण्डलीभूय वलया कृत्या अवस्थाय क्रीडती विहरती। कृष्णयो कृष्णार्जुनयोयौंवते युवतिसमूहौ। 'कृष्णाख्या शमनव्यासवनजयजनार्दना '।इति विश्व। तटिन्या यमुनायास्ताटङ्के इव रेजतु। अत्र गौरवर्तुलत्वगुणनिमित्ता युवतिसमूहयो कुण्डलत्वोत्प्रेक्षा। यत्त्वत्र 'प्र इति वर्ण अन्ते यस्य ताहशे दीप्रे जाज्वल्यमाने हत्यर्थ' इति नृसिंह,तत्तत्साहितीपरिचय विशदयति।यत 'प्रान्ते' इत्यस्य द्विवचनान्तत्वे तादृशशब्दद्वयोपस्थपनावश्यकत्वेन दीप्रशब्दवत्कस्यचित्क्षिप्रकम्प्रादेरुपस्थापने प्रकृतानन्वय। सप्तम्येकवचनान्तत्वे प्रथमाद्विवचनान्तवाच्यताटङ्कविशे षणत्वायोग।प्रवर्णान्ताना बहुना सत्त्वेपि दीप्रशब्दस्यैवोपस्थितिरित्यन नियामकाभावश्व। कि बहुना कथचित्तदुपस्थापनेऽपि तस्य शब्दरूपस्यार्थविशेषणत्वायोगेनावाच्यवचनारयदोषापत्तिरिति॥१०१॥


  1. 'प्रतिवधू' इति पाठ