पृष्ठम्:चम्पूभारतम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
तृतीय स्तबक ।

सुरारिनारीमुखपद्मपङ्क्तिर्जवेन योध्द्रुं जलदुर्गपद्मै।
तीरेऽवतस्थे तिलकापदेशात्कृत्वा पुर खेटकमण्डलानि॥ ९२ ॥
 तासा विलासगमन समवेक्ष्य तत्र
  लाल्यत्वहेतुरपि ल[१]ज्जितचेतनाया।
 वेगात्तिरोभवनविध्नतया मराल्या
  गर्हा बभूव नितरा गतिमन्दिमश्री॥९३॥

शनै शनैस्तासु सरितमवगाहमानासु कासाचिदीर्ष्यये[२]व नितम्बबि[३]म्बानि निजावकाशदानावलम्बितोन्नतिभिरम्बुभि पुलिनानि निचोलयाचक्रु ॥


ल्गनै प्रहारैरुपजनिताना व्रणाना सबन्विना गताना निम्नभागाना शङ्का वितक मनयोरुभयो कृष्णार्जुनयोव्र्यतानीद्विस्तानीरयामास। उत्प्रेक्षालकार। पुरा किल बलरामो यमुना कृष्णेन सेव्यमाना जलक्रीडार्थमाहूय तामनागच्छती हलेना चक् र्षेति पौराणिकी कथात्रानुसधेया॥९१॥

 मुरारीति।मुरारे श्रीकृष्णस्य नारीणा मुखानामेव पद्माना पङ्क्तिर्जले या मुन एव दुर्गे यानि पद्मानि तै सह जृवेन योद्धु युद्ध कर्तु तिलकाना विशेषकाणाम पदेशाद्वयाजात्खेटकाना चर्मणा मण्डलानि पुर कृत्वा। शस्त्राघातनिवारणार्थ मिति भाव। तीरे यमुनातटेऽवतस्थेऽतिष्टदिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगान्दम्या। भीस्तयान्तरमवतीय क्षण तीरेऽवतस्थिरे इत्यर्थ॥९२॥

 तासामिति। तत्र यमुनातटे तासा हरिसुन्दरीणा विलासयुक्त गमन समवेक्ष्य लज्जिता चेतना बुद्धिर्यस्यास्यास्तस्त्र्या मराल्या हसाङ्गनाया लाल्यत्वे स्वस्या श्र्लाघनीयत्वे हेतुरपि गतेर्गमनस्य मन्दिमश्रीर्मान्द्यसमृद्धिर्वेगात्तिरोभवनेऽन्तर्धाने विघ्नतया प्रतिबन्धकत्वेन हेतुना नितरा गह्रर्था निन्द्या बभूव। अत्र गतिमान्द्यस्य गुणस्य दोषत्वफ़्ल्पनाल्लेशालकार । तेन च हरिसुन्दरीणा मन्दयानसौन्दर्यभनन्यादृशमिति प्रतीतेरलकारेण वस्तुध्वनि।'लेश स्याहो- षगुणयोर्गुणदोषत्वकलपनम्'इति तल्ल्क्षणम्॥९३॥

 शनैरिति। तासु सुन्दरीषु शनै शनैर्भयान्मन्द मन्द यथा तथा सरित यमुनामवगाहमानासु प्रविशन्तीषु सतीषु। इतीदमुत्तरगद्यत्रयेणान्वीयते॥

 कासाचिदिति। कासाचित्पुर प्रविष्टाना कतीना नितम्बबिम्बानि कटि पश्र्चाभ्दागमण्डलानि (कर्तॄणि) पुलिनानीर्ष्यया निजसादृश्यासहनेनेवेत्युत्प्रेक्षा। निजस्य स्वीयस्यावकशस्य दानेनावलम्बिता स्वीकृतोन्नतिगौरवमुत्प्लवन च येषा तै। स्थूलोन्नतानामन्त प्रवेशे जलस्योत्प्लवन प्रसिद्धम्। अम्वुभि (करणै) निचोलयाचक्रराच्छादयामासु। अत्र नितम्बाघातोत्प्लुतजलकृतपुलिनाच्छादने


  1. "गर्हित" इति पाठ
  2. "विम्ब्रा" इति पाठ
  3. "एव" इति पाठ