पृष्ठम्:चम्पूभारतम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
तृतीय स्तबक ।

 देशे देशे जडिमकुरङ्गास्तेजोभल्लैर्दिनकरभिल्ले ।
 धाव धाव प्रहरति राज्ञा धारागेह शरणमवापु ॥ ८८ ॥
अङ्गाङ्गसङ्गासहने तपर्तावन्योन्यमे [१] वाभिमुखा युवान ।
वाचापि केचिन्मनसापि केचिह्नशापि केचिदृढमालिलिङगु ॥ ८९ ॥

 एव पचेलिमा हेलिमयूखक[२] ठोरिमकेलि तस्य तनयायै निवेदयितुकामाभिरिव रामाभिर्निरन्तरोपान्तौ द्वगध्वनि वसन्तौ वसन्तरतिकान्ताविव जयन्तजनकानन्तरजकौन्तेयौ परिपाटलहसपाददुरवगाहवनजातसनाथे पाथसि रोवसि च विहारैस्तेषा दिनानामौपयिकमातिथ्यमापादयितु ता[३]मेव भगवती सरितमापतताम् ॥


 देशे देश इति । जडिमान शैत्यान्येव कुरदा हरिणा दिनकर सूर्य एव भिल्ले व्याधे । ‘पुलिन्दा शबरा भिल्ला किराताश्चान्त्यजा पृथक्' इति त्रिका ण्डशेष । तेजोभि किरणैरेव भल्लैर्बाणविशेषैर्देशे देशे प्रतिदेशम् । वीप्साया द्विर्भाव । वाव वाव वावावि धावित्वा । आभीक्ष्ण्ये णमुल् । प्रहरति सति राज्ञा वारागेह यन्त्रवाराग्रह शरण रक्षकमवापु । कूरेस्पद्रुताना राजा तदा श्रितो वा शरणमिति भाव । अत्र जडिमकुरङ्गाणा पर्यायेण तत्तद्देशत्यागपूर्वक राजवारागृहाश्रयोक्ते पर्यायालकार । सावयवरूपकोजीवित इति तत्रोरङ्गि भावेन सफर । तेन च राजवारागृहातिरिक्तग्य सवम्यापि नि शैत्यप्रतीत्या परिसरथालकारप्रतीतेरलकारेणालकारध्वनि । मत्तावृत्तम् --‘ज्ञेया मत्ता मभसयुक्ता’ इति लक्षणात् ॥ ८८ ॥

 अङ्गाङ्गेति । अङ्गाना स्वीयानामङ्गै परकीयै सङ्ग स्पर्श न सहत इत्य सहन तपतौ ग्रीष्मे । युवतयश्च युवानश्च युवान । ‘पुमान्त्रिया' इत्येकशेष । अन्योन्य अभिमुखा सन्त एव केचिद्वाचा आश्लिष्ये इति वाङ्मात्रेणैव दृढ मालिलिङ् । तावन्मात्रमयसहन्त केचिदृटशा दृष्टयैव दृढमालिलिङगु । केचि न्मनसैवालिलिङ्गु । सर्वत्र अपिरेपकारार्थ । अत्र यूनामुत्तरोत्तरेषा पूर्वपूर्व वाचिकाद्यालिङ्गनमात्रसह्नत्वेत्तरोत्तर सौकुमार्योत्कर्षप्रतीते सारालफार ‘उत्तरोत्तरमुक़र्ष सार इत्युच्यते बुधै ’ इति लक्षणात् । स च वाचिकादेरा लिङ्गनस्य पूर्वपूर्ववर्णनात्प्रतीयत इति वस्तुनलकारध्वनि । ‘पाठक्रमादर्थवमो बलीयान्’ इति न्यायेन द्वयोर्वाचिक्रदार्शनिफयोरत्तरत्वेन मानसिकस्य लेखनमित्यपि येयम् ॥ ८९ ॥

 अथ कृष्णार्जुनयो कालिन्द्या जलबिहर वर्णयति--एवमिति । एच- मुक्तप्रकारेण पचेलिमा परिपकाम् । ‘पच एलिमजुषसख्यानम्’ इति पचे कर्म


  1. ‘अभिमुख’ इति पाठ
  2. ‘कठोर’ इति पाठ , ‘कठोरिम’ इति नास्ति क्कचित्
  3. ‘भगवती तामेव' इति पाठ