पृष्ठम्:चम्पूभारतम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
तृतीय स्तबक ।

 उत्सारितो मधुरितीव रुषा वनान्ते
  तत्स्खागत परभृतो न समाचचार ॥ ८१ ॥
शिरीषपडक्ते कुरुकामिनीना शरीरवल्लया सह मार्दवेन ।
उपस्थिताभूदुपमा तदानी तप स्थिताना सुलभ हि सर्वम् ॥ ८२ ॥
 कुरुकेलिवनेषु मल्लिकाकुसुमेषु भ्रमरावलिर्बभौ ।
 त्रक्ष्तुना मधुगन्वगुप्तये जतुनाग्ने निहितेव मु[१]द्रिका ॥ ८३ ॥
शुभसौरभसभृतानि भूमौ शुचिभूतान्यापि यानि पाटलानि ।
कलयेयुरतीव चित्रभाव क्षणपीतानि दृशा कथ न तानि ॥ ८४ ॥


परश्वत कोकिल । जातावेकवचनम् । वनान्ते वनमध्ये तस्य भीष्मस्य स्वागत कुशलगमप्रक्ष्न न समाचचार नाचरितवान् । ग्रीष्मे शेफिला न कूजन्तीति प्रसिद्धम् । वसन्ततिलका घृत्तम् ॥ ४१ ॥

 शिरीषेति । तदानी कुरुकामिनीना पाञ्चाल्यादीना शरीरवल्लथा सह शिरीषाणा कुसुमाना पटेक्तरुपमा सादृश्य मार्दवेन गुणेन हेतुना उपस्थिता प्राप्ताभूत् । तथा हि-तपसि कृच्छचान्द्रायणादौ तपे ग्रीष्मे च स्थिताना सर्व वस्तु सुलभम् । ‘तपश्चान्द्रायणादौ स्याद्भीष्मे लोकान्तरेऽपि च' इति विश्व । अत्र सान्तादन्त योस्तन्त्रेण निर्दश । लिङ्गविवेकस्तु ‘तपेन वर्षी शरदा हिमागमे’ इत्यादिप्रयोग विज्ञेय । अत्र ग्रीष्मचान्द्रायणाद्यो श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तय नुप्राणित सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यास ॥ ८२ ॥

 कुर्विति । कुरूण केलिवनेषु मल्लिकाकुसुमेषु भ्रमराणामावलि पहिक्त ऋतुना ग्रीष्मेण मधुनो मकरन्दस्य गन्वस्य परिमलस्य च द्वयोर्गुप्तये रक्षणा थैमग्रे कुसुमोपरि जतुना नीललाक्षया निहिता न्यस्ता मुद्रिका मुद्रेव बभौ । इत्युत्प्रेक्षा । वैतालीयम् ॥ ८३ ॥

 शुभेति । शुभैर्मनोहरै सौरमै परिमलै सभृतानि सपूर्णानि शुचौ ग्रीष्मे भूतानि जातान्यपि । इयपि समुच्चयार्थक । शुभ्रत्वेन वर्तमानान्यपीत्यपिर्विरो बार्थक । अश्युत्पन्नानि चेति त्रिधा बोध । यानि पुष्पाणि भूमौ पाटलानि पाटलसज्ञानि श्वेतरक्तानि चाभूवन्, तानि पाटलकुसुमानि दृशा दृष्टया क्षण पीतानि दृष्टानि सन्ति । पिङ्गलानि सन्तीति च । चित्रभाव आश्चर्यकरत्व शबलवर्णत्व अस्तित्व च कथ न कलयेयुर्न योजयेयु | कि तु योजयेयुरेवेत्यर्थ । श्वेताना पाटलत्वस्य पाटलाना पिङ्गलचस्य च क्षणादेवाविर्भावादाश्चर्यम् । अनेक जातीयरूपाणामेकत्र मेलनाच्छबलवम् । अश्युत्पन्नानाम् । ‘आत्मा वै पुत्र नामासि इति श्रुतेरन्नित्व चेति भाव । ‘शुचि शुभ्रेऽनुपहते श्रुङ्गाराषाढयो रपि । ग्रीष्मे हुतवहेऽपि स्यात् ’ इति विश्व । ‘आश्वर्थालेख्ययोश्चित्र नात्वग्ना-


  1. ‘मुद्रणा’ इति पाठ