पृष्ठम्:चम्पूभारतम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
चम्पूभारते


 तपस्विन्नद्य मे प्रीतिस्तवाभ्यागमसभवा ।
 कन्यामौनावकीर्णित्वे कल्पशाखाशिखायते ॥ ६९ ॥
इदानीममी
यदव खलु पुण्यराशयो यतिनामिन्द्र तवाडिघसे[१]वनात् ।
शिर[२]सैकमवाप्य यद्रजो मनसान्यत्परिवज्र्यते च यै ॥ ७० ॥
भगवन्नखिल विबुध्यसे परमार्थ वद भावि मे शुभम् ।
प्रयता यतयो भवद्विधा प्रणिधानेन हि दिव्यचक्षुष ॥ ७१ ॥
अवकण्र्य तदेष मीलित क्षणमक्ष्णो प्रतिवाचमाददे ।
बहुना किमयि स्वकैर्गुणैर्विजय प्राप्स्यसि योषिता कुले ॥ ७२ ॥


 तपस्विन्निति । हे तपस्विन्, तचाभ्यागमात् । सभवतीति सभवा । भे मम प्रीति सतोष कन्याया यन्मौन व्रत कन्यकाजनोचितान्यसलापानर्हत्व तस्यावकीणित्वे भडगे विषये । ‘अवकीर्णी क्षतप्रत’ इत्यमर । कल्पस्य सुर तरो शाखाया शिखामिवाचरतीति शिखायते । बहुसलाषेच्छा जनयती त्यर्थ । उपमानात् ‘कर्तु क्यड् सलोपश्च’ इति क्यङतात्कर्तरि लट् ॥ ६९ ॥

 यदव इति । यत इन्द्रियसयम एषमस्तीति यतिन । ‘ये निजितेन्द्रिय ग्राम यतिनो यतयश्च ते' इत्यमर । हे यतिनामिन्द्र, यदवो यादमा पुण्यराशय खलु शरीरबारिण पुण्यसमूहा एव यद्यसाध्यैर्यदुभिस्तवाड्रिसेवनात्पादप्रणामा छिरसा एक रज रेणु भवत्पदलनमवाप्य मनसा । वस्त्वर्थ । अन्यद्रजो रजोगुण । तज्जन्यकमादिविकार इति यावत् । परिवज्र्यते त्यज्यते । वर्जे स्मणि लट् । रज स्यादार्तवे रेण परागगुणभेदयो’ इति विश्वः । वाक्याय हेतुक व्यलिङ्गम् । अत्र ‘शिरसेनमवाप्य यद्रज’ इत्येव तृतीयपादपाठ । पाठान्तरे तु अन्यदित्यस्य एकमित्यनेन साक्षाद्दत्वात् साम्नाह्वदोषापत्तेरुक्तस्खा रस्यायोगान्चेति । वृत्त वैतालीयम् ॥ ७० ॥

 भगवन्निति । हे भगवन् यतीन्द्र, अखिल कालत्रयवस्तुजात विखु यसे जानासि । त्वमिति शेष । अतो मे मम भावि भविष्यच्छुभ परमार्थ यथार्थ यथा तथा वद । पर भृशमर्थमर्थशक्त्या गम्यमान वदेति च । ननु सर्वज्ञत्व चेद्वक्तव्यम् । तदेव कुत इत्याह-प्रयता इति । हि यस्मात् । प्रयता जिते ब्रिया । भवतो विवा रीतिर्येषा ते भ्वद्विधा यतय प्रणिधानेन योगेन दिव्य सर्वदर्शि चक्षुर्येषा तथोक्ता भवन्तीति योज्यम् । अत्र वैभवसपन्नदिव्यचक्षु घ्मत्तारूपवाक्यार्थेन सर्वावबोवसमर्थनाद्वाक्यार्थहेतुक काव्यलिङ्गम् ॥ ७१ ॥

 अवकण्र्येति । एषोऽर्जुनयातिस्तत्सुभद्रावाक्यमवकण्र्य श्रुत्वा क्षणमक्ष्णो मलित । मलिताक्ष सन्नित्यर्थ । कृत्रिमयोगप्रकाशनायेति भाव । प्रतिवाच


  1. ‘सगमे' ति पाठ
  2. ‘शिरसा यदवाप्यते रसो’ इति पाठ