पृष्ठम्:चम्पूभारतम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
चम्पूभारते


कथ सुभद्राकमनीयताया कल्पेत नुत्यै कविरुन्नतोऽपि ।
चतुर्थमप्याश्रममस्य येन ता साधनीभूय दिदृक्षते स्म ॥ ६२ ॥
तदात्व एवाद्रितटात्पति श्रिय परिपलव त प्रकृते शुभागमे ।
यदाशये ते शय एव तद्भवेदिति ब्रुवन्द्वारवतीं पुनर्ययौ ॥ ६३ ॥

 तदनन्तरमहस्करम[१] दतस्करमहा महान्मरकरी रै[२]वतक गिरिमुपस्कुरुते, तस्य नमस्करणमस्माक श्रेयस्करणमिति पुरोधोजनबोधनात्कुतूहलिना हलिना नगरमानीयमान बहिरपि ज्वलता विरहानल-


 कथमिति । उन्नतश्चतुरोऽपि कवि । सुभद्राया कमनीयता सौन्दर्य तस्या नुत्यै स्तुति कर्तुमिति ‘कियार्थ-' इत्यादिना सप्रदानत्वम् । ‘स्तव स्तोत्र तुतिर्नुति’ इत्यमर । कथ कल्पेत शक्तो भवेत् । न भवेदेवेत्यर्थ । येन कारणेन चतुर्थमाश्रम यत्याश्रमोऽपि अस्यार्जुनस्य साधनीभूय सुभद्रा- वाप्तिकारण भूत्वा ता सुभद्रा दिदृक्षते स्म द्रष्टमैच्छत् । मिमुतान्ये आश्रमा , तत्रापि सचेतनादित्यर्थः । ‘आश्रमोऽस्त्री’ इत्यनुशासनादाश्रमशब्दस्य क्लीबतया निर्देश । अत्राङ्गनास्रङ्गनास्रङ्गमात्रासहस्यग्चेतनस्यापि यत्याश्रमस्य सुभद्रादिदृक्षाया सत्यामन्येषा तत्रापि सचतनाना तद्दिदृक्षास्तीत्यत्र किमुतेति कैमुख्यन्यायसिद्धरर्थापत्यलकारात्मकवाक्यार्थेन कवीना सुभद्रसौन्दर्यवर्णने सामर्द्धनिषेधसमर्थनाद्वाक्यार्थहेतुक काव्यालिफ़ मिति द्वयोरङ्गिभावेन सफर । तेन च तत्सौन्दर्यस्य लोकातिशायित्वप्रतीतेरलकारेण वस्तु’वानि । उपजाति ॥६२॥

 तदात्व इति । श्रियो लक्ष्म्या रुक्मिणीरूपिण्या पति श्रीकृष्ण प्रकृते शुभस्य सुभद्राविवाहरूपस्यागमे प्राप्तौ विषये परिपलव चञ्चलम् । भवेद्वा न भवे वैति सविकल्पमानसमिति यावत् । ‘चञ्चल चपल चैव पारिप्लवपरिप्श्वे ’ इत्यमर । तमर्जुन प्रति हे अर्जुन, ते तचाशयेऽभिप्राये यत्काङ्कित वर्तते, तत् शय एव हस्त एव भवेदित्युक्तप्रकारेण ब्रुवन्कथयन्सन् । तदात्व एव तदानी मेत्राद्रितटात्पुनर्दारवती द्वारका प्रति ययौ गच्छति स्म । तदाल्व एवेत्यनेन हरे र्भक्तवाञ्छितानुकूलनखरापारवश्य वन्यते ‘छन्दोऽभिप्राय आशय पञ्चशाख शय पाणि' इत्युभयत्राप्यमर ॥ ६३ ॥

तदनन्तरमिति । तदनन्तर श्रीकृष्णस्य द्वारकाप्राप्त्यनन्त्रमहस्करस्य सूर्यस्य यो मदस्तेजस्खिलाहकारस्तस्य तस्कर लुम्पक तत्सदृश महतेजो यस्य तथोंक्त महन्मस्करी सन्यासी रेवतक गिरिमुपस्कुरुतेऽलकरोति । तत्रास्त इति यावत् । मस्करो वेणुदण्डोऽस्यास्तीति मस्करी । ‘वेणुमस्करतेजना इत्यमर । तस्य सन्यासिनो नमस्करण नमस्कारोऽस्माक श्रेयस करण साधक्त ममित्युक्तप्रकारेण पुरोधोजनस्य पुरोहितजनस्य बोधनात्कुतूहृलमस्यास्तीति कुतू हलिना हलिना बलरामेण नगर प्रयानीयमान प्रापयमाण बहिरषि । किमुत


  1. ‘मह’ इति पाठ
  2. रैवतकगिरे’ इति पाठ