पृष्ठम्:चम्पूभारतम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
चम्पूभारते

[१]मणलूरपुरे सपद्रुणलूनालकामदे
जनद्दष्टीकृतानन्दो जगाम कुरुकुनञ्जर ॥३९॥
तत्र चित्राङगदा तेन व्यूढा राजकुमारिका ।
दर्शने दौहादार्तौ च द्वयोरासीदनङ्गदा ॥ ४० ॥
एलालवङ़गतरुपिप्पलिकापटीर-
 ताम्बूलिकाक्त्रमुकदम्पतिभावरम्याम् ।
उधानभूमिमुपगम्य तया स पार्थ
 सुख्यन्पितु पदममन्यत बल्वजेभ्य ॥ ४१ ॥

दिवसे शुभयुगुणकोरकिते द्रयित हृद्रि स्थितमिवार्तिमती ।


 मणलूरेति । इद प्रक्षिप्तमपि व्यारव्यायते - कुरुकुञ्जरोऽर्जुन । 'स्युरुतरपदे व्याध्रपुगवर्षभकुञ्जर । सिंहशार्द्रूलनागाधा पुसि क्ष्रेष्टार्थगोचरा ॥' इत्यमर । सपदा गुणैर्धनकनकरत्नादिभिर्ल्रुनो निरस्तोऽलकाया कुबेरपुरस्य मद समृध्दिकृतो येन तस्मन्मणलूरपुरे जनदृष्टिभ्य कृतो दत्त आनन्दो येन् तथोक्त सन् । जगाम सचचार । अत्र पुरस्यालाकातिशायिसमृध्धा विशेषणगत्यार्जुनसचा रहेतुत्वात्पदार्थहेतुक काव्यलिङगम् ॥३९॥

 तत्रेति । तत्र पाण्डयनगर्या द्वयोरर्जुनस्य स्वस्य क्रमेण् । दर्शने दौहृदातौं गर्भधारणे च । अनङग मान्मथविकार ददातीत्यनङ्गदा अङ्दाभ्या केयूराभ्यां रहिता अनडगदेति च । चित्रागदा नाम राञ पाण्ड्यस्य कुमारिका तेनार्जुनेन्यूढा परिणीता आसित्। द्वयो त्रुमेण दर्शने दौर्हादातार्वनङ्गदापि । चकारोप्यर्थक। स्वय कित्राङगदेत्याश्चर्यनमित्यर्थ इति प्राहु । आत्रानङद्त्वेपि चित्रागदेति विरोधाभासोलकार ॥४०॥

 एलेति । एलाया लताया लवङ्गस्य तरो, पिप्पलिकाया लताया पटीरस्य तरो तम्बूलिकाया लताया क्रमुकस्य तरोश्र, दम्पत्योर्भावेन दाम्पत्येन रम्या मनोह्रराम् । लताना स्त्रीत्वातरुणा पुस्त्वाच्चेति भाव । उधानभूमिमुपागम्य प्राप्यस् पार्थस्तया चित्राङ्गदया सह सुख्यन्सुखमनुभवन्सनू । 'सुखदु खतक्तियायाम्' इति मुख्यते कण्डवादेर्यगन्ताल्र्लट शात्रादेश । पितुरिन्द्रस्य पद स्वर्ग बल्वजेभ्या स्ऱुणविशेषेभ्योऽमन्यत । तानिवानाघतवानित्यर्थ । 'मन्यर्मण्यनादरे' इति चतुर्थी । अत्र ताद्दगुधानविहारसौख्यस्य विशेषणगत्य स्वर्गतृणीकारणहेतुत्वात्प् दार्थहेतुकेन कव्यलिग्ङेनोधानतरुणा कल्पवृक्षाधिकसौख्यादायित्वप्रतीतेरलकारेण वस्तुध्वनि ।वसन्ततिलका ॥४१॥

 दिवस इति । अथ सा चित्राङ्गदा आर्तिमती गर्भधारिणी सती । त्रमेणेतिशेष । शुभयुभि शुभान्वितैंर्गुणैर्वारनक्षत्रयोगकरणै कोरकिते । सगत इत्यर्थ ।


  1. 'मणलूर् ----' इति पध्र क्कचिन्नास्ति