पृष्ठम्:चम्पूभारतम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
चम्पूभारते

[१]क्ष्णा प्रचारादतिवर्तमानमालोकमालोकमसौ पयोधिम् ।
तटेन गच्छस्तरसोपलेभे चोलीहरिद्रासुरभीन्समीरान् ॥ ३४ ॥
 शैलो गर्भे शिशुरिव भुव शासनाद्यस्य शेते
  वातापि यो जठरहने [२]कल्पयामास हव्यम् ।
 क्षोणीनग्नकरणमहिमा कोपलेशो यदीय-
  स्तस्यावास दिशमभिययौ तापसस्येन्द्रसूनु ॥ ३५ ॥</ref>


यावत् । राजतालीवनाना तालीविशेषवनाना समुद्रतीरगाणा रव झर्झरशब्दमनुकुर्वन्सन् । जलधितटे समुद्रतीरे पदव्या मार्गेणोपलक्षित प्रतस्थे प्रस्थितवान् । प्रपूर्वातिष्ठते कर्तरि लिट्। मलयमारुतस्य मन्मथरथत्वम् “मलयमरुदायोधनरथ ’ इत्याद्यागमसिद्धम् । मालिनीवृत्तम् ॥ ३३ ॥

 अक्ष्णामिति । असावर्जुनोऽक्ष्णा प्रचारादतिवर्तमान दृष्टिपथमतिक्रम्य तिष्ठन्त पयोधिं समुद्रमालोकमालोक दृष्ट्वा दृष्ट्वा । आभीक्ष्ण्ये णमुलो द्विर्भाव । आश्चर्यादिति भाव । तटेन । समुद्रतीरमार्गेणेत्यर्थ । तरसा वेगेन गच्छन्सन् । चोलीना चोलदेश्याङ्गनाना सबन्धिनीभिर्हरिद्राभिर्मुखकुचादिलिप्ताभि सुरभीन्सुगन्धान्समीरान्वायूनुपलेभे लब्धवान् । चोलदेश प्रापेत्यर्थं । चोलदेशस्रीणा प्रायेण हरिद्रालेप इति प्रसिद्धि । ‘अक्ष्णा-' इत्येतच्ल्छोक कचित्पुस्तकेषु न दृष्ट इति व्याख्याने लिखित । उपजाति ॥ ३४ ॥

 शैल इति । इन्द्रसूनुरर्जुनो यस्यागस्त्यस्य शासनान्निदेशात् शैलो विन्ध्य शिशुरिव भुवो गमें मध्येकुक्षौ शेते च । वसतीत्यर्थे । अत्र वर्तमानार्थककृद्योगादद्यापि शैलस्तथैवास्त इत्याज्ञाया दुर्लझ्यत्व ध्वनितम् । योऽगस्त्यो वातापि नाम दानव विश्रभक्षक जठरदहने वैश्वानराग्नौ (१) हव्य हवि कल्पयामास चक्रे । इल्वल दत्त मेषमासरूपिण त भुक्खा जरितवानित्यर्थ । यस्यागस्त्यस्याय यदीय कोपस्य लेश कण न सर्व इत्यर्थे । क्षोण्या भूमिकान्ताया नग्नकरणो विवस्र कारी महिमा प्रभावो यस्य तथोक्तोऽभूत् । ‘आढ्यसुभग-' इत्यादिना कृञ्योगात्खचि खित्वात् ‘अरुचूिंषत-' इत्यादिना मुम्। ‘नग्नोऽवासा दिगम्बर ' इत्यमर । तस्य तापसस्यागस्यस्यावास निलय दिश दक्षिणामभिययौ प्राप्तवान् । अत्र वाक्यार्थत्रये कथात्रय प्रसिद्धत्वाद्रन्थगौरवभयाच्च न लिखितम् । अत्र शिशुरिवेति वाक्यार्थे उपमा । इतरत्र वाक्यार्थद्वये वातापिहरणचाराशिपानयोर्भङ्गयन्तरेण कथनात्पर्यायोक्तद्वयम् । त्रयाणा च विजातीयसजातीयाना ससृष्टि । मन्दाक्रान्ता ॥ ३५ ॥


  1. ‘अक्ष्णां-' इति पब क्कचिन्नास्ति
  2. ‘वर्तयामास’ इति पाठ