पृष्ठम्:चम्पूभारतम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
चम्पूभारते

दृष्टवा त मधुरस्मितोऽथ विजय कृत्वासनादुत्थिति
 नत्वाङ्गौ समवेक्ष्य भृत्यमिह मा ब्रह्मन्सहस्व क्षणम् ।
गावस्ते स्वयमाव्रजेयुरधुनेत्याश्वास्य दस्यून्पुर
 प्राविक्षन्मनसा ततस्तु नृपते शस्त्राय गेह स्वयम् ॥ १८ ॥
तत्र तेन जगृहे तरस्विना चक्षुषा नृपतिरङ्गनासख ।
पाणिना च सशर शरासन पूर्तये सपदि विप्रवासयो ॥ १९ ॥
 विनिर्गतोऽसौ विशिखानिव स्वका
  न्विमुक्तजीवान्विरचय्य तस्करान् ।
 नितान्तगामिव गोपरम्परा
  निवर्तयामास शुच द्विजन्मन ॥ २० ॥


विधिना दैवेन प्राक्तनदुष्कृतेन वा हतोऽस्मि । वत्स एकवत्समात्रमपि नो शिष्यते नावशिष्टम्, । L हे राजन् युधिष्ठिर, इदमीटृगुपद्रवभूयिष् राज्य विमुञ्च त्यज । वसुधा राज्य शास्मि दुष्टनिग्रहशिष्टानुग्रहरूपपालन करोमि। इति सर्वान् । पालनसमर्थानपीयर्थ । नृपान्राज्ञ कि वा कुतो हासयसि सर्वेऽपीदृशा एव राजान इत्यपहास कारयसि । जनैरिति शेष । इत्युक्तप्रकारेण भुजावुद्यदृदत्य रोषेण कटव्रथ परुषा वाचो यस्य तथोक्त कश्चन विप्रो भूपतेर्धर्मराजस्य द्वारं यमौ प्राप्तवान् । शार्दूलविक्त्रीडितम् ॥ १७ ॥

 इष्टेवति । अथ विप्रागमनानन्तर विजयोऽर्जुनो मधुरस्मित कृतदरहास सन्। त ब्राह्मण दृष्टवा आसनादुत्थितिमुत्थान कृत्वा । उत्थायेत्यर्थं । अङ्गौ तत्पादे नत्वा नम स्कृत्य। हे ब्रह्मन्, भृत्य मा सम्यगवेक्ष्य इहेदानी क्षण सहस्व क्षमस्व । ते तव गावोऽधुना खयमाव्रजेयुर्गृह प्रत्यागच्छेयु । इत्याश्वस्य विशोक कृत्वा। तमिल्यञ्च षज्यते । पुर प्रथम मनसा दस्यूक्ष्चोरान्प्राविक्षत्प्रविवेश । चिन्तितवानित्यर्थ । ततो ऽनन्तर शत्रायायुवमादातुम् । इति क्त्रियार्थ-'इत्यादिना सप्रदानलम् । नृपतेर्ध- मॅराजस्य द्रौपदीसहितस्य गेहमुपवेशगृह स्खयमामना प्राविक्षत् । विशते कर्तरि लुड्। आर्तत्राणसत्वरा न गणयन्यात्मीययोगक्षमाविति भाव ॥ १८ ॥

 तत्रेति । तत्र नृपोपवेशगृहे तरस्खिना बलवता, आर्तत्राणत्वरावता वा । fबले शौर्ये तर क्लीबम्’ इति विश्व । सपदि व्रुत विशेषेण प्रवास परदेशस्थिति । विप्रस्य वासो गृह तयोर्दूयोरपि पूर्तये पूरणार्थम् । एकत्र तीर्थयात्रया, अन्यत्र गोधनेनेति भाव । चक्षुषाङ्गनासखो द्रौपदीसहितो नृपतिर्धर्मराजो जगृहे । दृष्ट इत्यर्थ । पाणिना सशर शरासन धनुश्च जगृहे गृहीतम् । गृहाते कर्मणि लिट् ॥ १९ ॥

 विनिर्गत इति । असौ गृहीतशरासनोऽर्जुनो विनिर्गत पुरात्रिष्कान्त सन्खकान्स्वीयान्विशिखान्बाणानिव तस्कराधोरान् उभयानपि विमुका त्य