पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- - - वाऽन्तर्भावा* (१) । एवमन्यदन्यूह्यम् । क्रमेणोदाहरणानि--वीcसोत्सर्यमुखार्दै बह जह' कृशस्तृणम् । अन्न समासगतम् ‘आईमिति, पदैकदेशगतं 'बह जहे। इति । 'दैवत' इत्युदाहृतमप्रयुक्तं प्रत्ययगतमिति पदैकदेशनिष्ठम् । समासगतं तु- | स रातु वो दुश्च्यवनो भावुकानां परम्पराम् । अनेडमूकतायैश्च द्यतु दोषैरसमतान् ।। अनेडमूकती मूकबधिरतेति समासोऽप्रयुक्तः । बहुधाऽन्यानि उकोदाहरणेष्वेव समासगतान्युदाहृतानि । तान्येव विश्लेषे पदद्वारेणेव वाक्यगतानीति न भिन्नान्युदा- दियन्ते । वाक्यगतमविसृष्टविधेयांशं यथा- आनन्दजाश्रुभिरनुस्त्रियमाणमार्गान् प्राक् शोकनिर्गमितनेत्रपयःप्रवाहान् । चक्रे स चक्रनिभचक्रमणच्छलेन । नीराजनां जनयतां निजबान्धवानाम् ॥ . अन्न द्वितीय चरणार्थस्यो यस्य प्राथम्यमपेक्षितमिति रचनानिष्ठो दोषः । पदाशे तु समाजनिष्ठमेव । पदांचे निरर्थकं यथा- दावञ्जनपुञ्जलिप्तवपुषा श्वासानिलोल्लासित- | प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां हृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो- मल्लीनामिव पानकर्म कुरुते कामं कुरक्षणा ॥ अत्र ‘दृशामिति बहुवचनमात्मनेपदं च ।। दमस्वसः सेयमुपैति तृष्णा जिणोर्जगत्यग्रिमलेख्यलक्ष्मीम् । हृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभर्तिमौ बिभर्ति ॥ अन्न न निरर्थकम् । अवाचकं यथा- चापाचार्यत्रिपुरविजयी कार्तवीर्यों विजेयः | शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधा बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ अन्न •विजेयः इति कृत्यप्रत्ययः प्रत्ययार्थस्यावाचकः । विरुद्धमतिकृयथा-- हुशाईंयी ते विधिनाऽस्ति वञ्चिता मुखस्य लक्ष्म तव यन्न वीक्षते । । असावपि श्वस्तदिम नलानने विलोक्य साफल्यमुपैतु जन्मनः ॥ अन्न द्विवचनं नेत्रचतुष्टयप्रतीतिकृत् । एवमन्यान्युदाहर्तठयानि । वस्तुतोऽप्रयुक्त. निहताथवाचकान्यसमर्थान्तर्गतान्येवेति न भिन्नान्युदाहर्तव्यानि ॥ ३९ ॥ -- - -- ( १ ) इयानंशो नास्ति ख-पुस्तके ।